SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ( 436 ) व्यवाङ्मनसगम्यस्य गुणातीतस्य वर्णनम् । गुणाध्यक्षतया यस्य सोनु[ट]हातु नः शिवः ॥ २ ॥ शिवार्थं सुगत प्रश्नं शिवो व्याकृत यं वयं । शिव (वः) प्रश्नः स तत्सूत्रसारख्याख्यानमारभे ॥ दुःखाभावसुखावसुखाव + तौ ( सुखप्राप्तौ ) (?) सर्वो वान्छति चेतनः । नैकान्त्यां aa + + लोकवेदक्रियाश्रयात् ॥ ४ ॥ ब्रह्मवित् परमेतौति ब्रह्मवेदनतः श्रुता । व्यत्यन्तिकमर्थातिस्तेनेष्टं तस्य साधनम् ॥ ५ ॥ श्रोत्रियानस्य श्रवणं सेवया गुरोः । ईशप्रीत्यर्थ कर्मादिजिज्ञासादासिद्धये ॥ ६ ॥ जातः सुतस्तेनैषो हिरिनि (?) वाग्बोधमात्रतः । हर्षाभयेक्षणाब्रह्मबोधमात्रं पुमर्थकृत् ॥ ७ ॥ विभिन्नार्थत्वतो नास्य विकल्पः कर्मणा भवेत् । स्वकार्येन्यानपेक्षाया विरोधा + + संगमः ॥ ८ ॥ योगभाष्ये कृतं कर्म विपाकाभाववर्णनम् । निवृत्ते दर्शने ज्ञानात्तद्धेतुलेश संक्षयात् ॥ ८ ॥ देवर्षिन्टषु यो वैत्मोभूद्ब्रह्मेति हि श्रुतिः । न कवि वेत्तौति देवानां प्रियवाथा ॥ १० ॥ गुरूपसत्या वेदान्तश्रवणादिविधानतः । न स्याद्दृथार्थवादोयं वामदेवनिदर्शनात् ॥ ११ ॥ तं ज्ञात्वा म्टत्युमत्येति नान्यः पन्था विमुक्तये । ब्याचार्यबान् वेदपुमानिति च श्रुतिरब्रवीत् ॥ १२ ॥ विशेषरहितं ब्रह्माविषयं श्रुतिरब्रवीत् । तस्य च ज्ञानमात्रत्वात्तत्खभावावधारणम् ॥ १३ ॥ ज्ञाताज्ञातार्थसंसिद्धिर्यद्बलेनानुभूयते । स नित्यबोध आत्मा हि ज्ञानाज्ञानविलक्षणः ॥ १४ ॥ There is a colophon in fol. 2B, namely, that of the ist chapter, ending with sloka 69 : इति श्रीकुमारिलखामिपादकृतकारिकावल्यां प्रथमं प्रकरणम् । In 2B, after the colophon, there are 1-16 verses and the first four letters of the 17th.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy