SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ( 429 ) विस्तानि तथापि वेदसम्मौमांसाशास्त्राध्ययमालसानां गौडानामुपकाराय स्मृत्युपयोगौनि कतिपयानि तानि संक्षेपतो वित्रियन्ते। यतोऽधिकरणज्ञानात् धर्मशास्त्रार्थ निश्चयेन धर्मकर्मानुष्ठानादैहिकामुभिकाभौरसिद्धिरधर्माननुष्ठानाचानर्थनिवृत्तिरिति । अतएव अथातो धर्मजिज्ञासेति जैमिनेपकमसूत्रम् । 7B, अथार्थवादाधिकरणम् ; 13A, अथ स्मृत्यधिकरणम् ; 19B, अथ होलाकाधिकरणम् ; 21A, अथ व्याकरणाधिकरणम् ; 24A, अथ हेतुवदधिकरणम् ; 24B, अथानुषङ्गाधिकरणम् ; 26A, अथ लिङ्गसमवायिन्यायः ; 28B, अथ खतशस्त्राधिकरणम् ; 30A, अथैकवाक्यताधिकरणम् ; 33A, अथ कौण्डपायिनामयनन्यायः; 35A, अथ यावज्जीवाधिकरणम् ; 35B, अथ शेषशेषिभावाधिकरणम् ; 37B, अथारणान्यायः; 39B, अथ चमसाधिकरणम् । 41A, अथ व्यक्तिवचनन्यायः ; 41B, अथ श्रुतिलिङ्गाधिकरणम् । 8159. 5133. Substance, country-made yellow paper. 184 x 34 inches. Folia, 24. Lines, 9 per page. Character, Bengali of the 19th century. Appearance, fresh. Incomplete at the end. Another Mīmāṁsā work. A treatise on Mîmāṁsā, giving a number of adhi. karanas, used in modern Smrti. The name of the book and that of the author cannot be given, the MS. being incomplete at the end. It seems to follow the order of the Purvamīmāmsāsūtra. अथ श्रमप्रमाणबलाबलसूत्रम् । यथा। श्रुत्यर्थपाठनस्थानमुख्यप्रावर्त्तिकाः क्रमाः। तत्र यानन्तयाभिधायकमथादिपदं श्रुतिः। यथा हृदयस्य अमेरवद्यति अथ जिजा वा अथ वक्षस इत्यत्राथशब्दाभ्यामेवानन्तर्यावगमात् शाब्द एव क्रमः। अयमन्यस्माद्बलवान् शक्तितः शीघ्रोपस्थितेः। अन्येषां कल्य्यत्वेन विलम्बगोपस्थितेः। अतएव सिद्धान्तसूत्रम् श्रुतिलक्षण मानपूर्वमिति । 1B, अथाधिकरणनिक्ति; 2A, अथ अतिलिङ्गादिनिरूपणम् ; 4A, अथ ग्रहाधिकरणम् ; 5B, अथ खादिरादिन्यायः; दाहोमाधिकरणम् ; 6A, अथ विकल्पः ; 6B, अथ कपालाधिकरणम् ; अथ वेदो वेतिन्यायः ; अथ पाशाधि
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy