SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ( 428 ) Leaf marked 1 has व्याकाङ्गामिश्रमा That means, if it means anything, Mathurānātha's commentary on Paksa - dhara Miśra's commentary on the Akankṣa section of the 4th part of Tattvacintāmani. But the rest of the MS. from leaf 6 to 32, appears to be a work on Mimåmsâ, without any name given in those leaves. Leaf 9A, व्अथ स्मृत्यधिकरणम् ; 11A, अथ विरोधाधिकरणम् ; 13A, अथ होलाकाधिकरणम् ; 14A, व्यथ व्याकरणाधिकरणम्; 16A, व्यथ हेतुवदधिकरणम् ; 16B, अनुषङ्गाधिकरणम् ; 17A, काथ जातेष्टिन्यायः; 18A, व्यथ लिङ्गसमवायिन्यायः ; 19B, व्यथाक्ताधिकरणम्; 20A, व्यथ स्तुतशास्त्राधिकरणम् ; 20B, ष्यथ मन्त्राधिकरणम् ; 21A, व्यथ एकवाक्याधिकरणम् ; 21B, अथ यागदान होमाधिकरणम् ; 22A, अथोपांश्रयागन्धायः ; 22B, व्ाथ ज्योतिरधिकरणम् ; 23A, कौण्डमायिनामयनन्यायः ; 24A, पथ यावब्जौवाधिकरणम् ; 24B, प्रथाशेषशेषिभावाधिकरणम् ; 26A, अधारणान्याय'; 27A, व्यथ ग्रहाधिकरणम् ; 28A, व्यथ चमसाद्यधिकरणम् and वथ गौणमुख्यन्यायः ; 28B, अथ व्यक्तिवचनन्यायः; 29A, अथ वेदो वेतिन्यायः; 30A, व्यथ श्रुतिजिङ्गाधिकरणम् | 3688. 8158. Substance, country-made paper. 14 x 37 inches. Folia, 2 to 48. Lines, 7 on & page. Character, Bengali of the 18th century.. Appearance, dis - coloured. Incomplete, both ends. A Mimamsa work. The leaves 45 to 48 are on foolscap paper and a restoration. 2A, उत्तरमीमांसेत्युच्यते । इत्यच मौमांसापदमपिं करणाधिकरणव्युत्पत्त्या ग्रन्थपरं ज्ञेयम् । भावव्युत्पत्त्या तु विचारपूर्वक निर्णयपरमिति । विशेषेण सिनोतीति विषयोऽथ नियामकः । नियामक कोटिनिश्चायकतया विशेषदर्णात्मकव्याप्यत्वादिनिखय एव । एवमेव न्यायगुरु-न्यायवागीशभट्टाचार्यश्चराः । ..... निर्णयः सिद्धान्तसिद्धविचार्य वाक्यतात्पर्यावधारणमेतानि च तत्तदवसरे वक्ष्यन्ते । व्यत्र सांसारिकाणां राच्चानि कर्ममीमांसाधिकरणानि प्रदर्थ्यानि । तानि च यद्यपि सहसयकानि जैमिनिप्रणीतानि शास्त्रदीपिकादौ पार्थसारथिमिश्रादिभिर्बहुधा
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy