SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ( 4ll ) अथ खलु भगवान् परमकारणिको जगदुद्दिधौपुजैमिनिमहामुनिः मनसा प्रारब्धाया मौमांसायाः श्रोटपत्तिसिद्धये विषयाद्यनु बन्धचतुष्टयं वक्तुं प्रथमं सूत्रं चकार-अथातो धर्मजिज्ञासेति । In these two leaves are given a complete index of the adhyayas and pādas of the मीमांसासूत्रs. 8130. 1789. विधिरसायन Vidhirasāyana.. By Appaya Dīksita with the author's own commentary entitled विधिरसायनसुखोपजीविनी Vidhirasāyanasukhopajivinī. Substance, country-made paper. 114 x 4 inches. Folia, 83. Lines, 9 on a page. Extent in slokas, 1,650. Character, Nāgara. Date, Samvat 1732. Appearance, old. Incomplete. Printed, ed. Benares, 1901. This contains both the text and the commentary. But in describing it the previous cataloguists failed to point out the text. The text begins : Leaf 1. विख्याता मुनिवर्यसूक्तिषु विधास्तिसो विधिसोतसा माचाविशदं विविक्तविषयास्थाश्च व्यवस्थापिताः । किं तत्रास्ति विचार्यमार्यकथिते मार्गे निसर्गोचले नानोदाहरणैस्तु ताः प्रविशदौकत्तुं प्रवर्तामहे ॥ 4A. अत्यन्ताप्राप्तियुक्त विधिरिति विषये सप्तमौ वर्ण्यते चेत् अव्याप्तिः प्राप्तियुक्तं विषयमुपगतेवग्निविध्यादिषु स्यात् । व्यग्रे दृशे च सप्तम्यविधमगतये योज्यते चेत्लानौका भाजोरयत्वविध्योः प्रथमपदजुषोः स्यात्तदाव्याप्तिदोषः ॥ अप्राप्तिप्राप्तिभाजामपि यदि परमावान्तरापूर्वकृत्य __ व्यारत्तो देश्मधर्मः सृजसि विघटयत्वेनमव्याप्तिदोषम् । तस्मादादाय लक्ष्म क्षयकृतिनिहितं स्यादतिव्याप्तिवत्रे बौद्युद्देशेऽपि हेतौ नियमविधिपदे खल्वपूर्वावलौठः ॥ 11B.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy