SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ( 410 ) It begins thus : श्रीगणेशाय नमः। .' अथ द्वादशलक्षण्यां संक्षिपत्यत्र शङ्करः। जिज्ञासभ्योऽतिबालेभ्योऽविस्फुटं गहनं ततः॥ लक्षणब्दो मौमांसाशास्ने प्रमाणाध्याययोदृष्टः। चोदना. लक्षणोऽर्थो धर्मः। अथातः शेषलक्षणमिति ॥ तेन हादशलक्षणी द्वादशाध्यायौ तस्या धर्मोऽर्थो विषयः। सदुक्तम् अथातो धर्मजिज्ञासा सूत्रमाद्यमिदं कृतम् । - धर्माख्यं विषयं वक्त मौमांसायाः प्रयोजनमिति ॥ धर्मशब्देन च गौतमौयादिवत् नापूर्वमुच्यते। किन्तु तत्साधनं यागाद्येव । तदुक्तं श्रेयस्करभाष्ये धर्मश्च फलसम्बद्ध कर्म यागादि वर्ण्य ते । इति । Last colophon : इति श्रीमत्पदवाक्यप्रमाणपारावा[रपा]रौणधुरीणमीमांसादेतसाम्राज्यधुरन्धरना[रा]यणात्मजभट्टशङ्करकृते मीमांसाबालप्रकाशे हादशाध्यायसंग्रहः। शुभमस्तु । Printed, ed. Benares, 1902. 8129. 8846. मौमांसाबालप्रकाश(काशिका)टीका Mēmāmsābālaprakāśa(kāśikā)tīkā. A commentary on Bhatta Sankara's Kārikā by Keśava. Substance, country-made paper. llx41 inches. Folia, the first two leaves only. Character, Nāgara of the 18th century. Appearance, old and discoloured. It begins : विरिञ्चाद्या विश्वदेवा मनुप्रतिमानवाः । यं नत्वा कृतकृत्याः स्यस्तं नमामि गजाननम् ॥ प्रणम्य परमात्मानं सूर्य केशवरूपिणम् । सोमं विश्वेश्वरं गङ्गाविश्वनाथौ जनिप्रदो। भट्टपादानुसारेण बालधौद्धिसिद्धये। . विविच्यते केशवेन भट्टशङ्करकारिकाः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy