________________
( 372 )
The last colophon runs thus :
इति श्रीमददैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरावसानिचित्याप्तवाजपेययाजिगोविन्ददीक्षितवर नन्दनस्य सामिचित्यसर्वएष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य तच्छिष्यतालब्धसमस्तविद्यावैशद्यस्य सामिचित्याप्तवाजपेयियाजिश्रीवेवटेश्वरदीक्षितस्य कृतिषु टुप्टीकाव्याख्याने वार्त्तिकाभरणे नवमाध्यायस्य चतुर्थः पादः ॥
8057. 4302. वार्त्तिकयोजना Vārttikayojana.
By Apodeva.. Substance, country-made paper. 10x 44 inches. Folia, 105+53+63 in three batches of leaves. Lines, 12, 13 on a page. Character, Nagara of the 18th century. Appearance, discoloured.
This MS. might have been copied by a Brāhmaṇa from Kumaon. It contains four batches of leaves.
II in 63 leaves, marked from 1 to 63. Begins :
श्रीगोविन्दाय नमः। श्रीगणेशाय नमः । अर्थाभिधानसंयोगात् इदानौमिति श्रुतिविनियोगनिरूपणा. नन्तरं। अतिसापेक्षत्वादस्य। लिङ्गप्रमाणक इत्यर्थः। लिङ्गं कस्मिन्नर्थे विनियोजकमिति चिन्तयितुं मन्त्रविनियोजकलिङ्गस्य
लक्षणमाह। मन्त्राणां लिङ्गनामेत्यन्वयः । I. Leaves marked from 1 to 107 of which the 13th and 103rd are missing. Beginning :
पूर्वोत्तरनिरूपणयोः सङ्गतिमाहसिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः । विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥
अत्र वेदस्येत्यनेन वृत्तनिर्देशः। वेदो धर्मे प्रमाणमिति पूर्व सिद्धमिति यावत् । अथातो धर्मजिज्ञासेति सूत्रेण धर्मज्ञानाय विचारं प्रतिजानता शास्त्रं धर्मे प्रमाणमिति सूचितम्। प्रमाणानु