________________
(
365
)
Then begins the 9th adhyāya. But in leaves following from 61 to 68 there is no colophon given. In the leaf 69 occurs the following colophon:
इति श्रीभट्टकुमारिलवतो दुव्दुष्यां मौमांसावार्त्तिके द्वादशस्याध्यायस्य चतुर्थः पादः, समाप्तश्चाध्यायः ।
But it seems “हादशस्याध्यायस्य" is a clerical
error. It should be नवमस्याध्यायस्य. It ends :
तस्माद् य एव बाधो वर्णितो नित्यनैमित्तिकयोः स एव। अथ यदुक्तमभ्याधानात् फल मिति अत्रोच्यते तानि दैधमिति अभ्याघानेन
द्रव्यं चिकौर्षते दृष्ठ एव संस्कारोऽग्निः तस्मानादृष्टार्थमिति सिद्धं । After the leaf 69 there begins another pagination from 1 to 12.
5A. इति मौमांसावार्त्तिके कुमारिलखामिकृतौ टुप्दुष्यां दशमस्य प्रथमः पादः ।
9B. इत्याचार्यकुमारिलकृतौ दुपटुष्यां दशमस्य द्वितीया याद । Then begins the third pāda which is incomplete.
It is an incomplete copy of the last part, beginning with chap. IV, of Bhatta Kumārila Svāmjn's commentary, called gagat in this manuscript, on Savarabhāsya.
Printed, ed. BenSS., 1903.
8046. 11078. Tuptiled.
Substance, country-made paper. 121x5 inches. Folia, 30. In Tripatha form. Character, modern Nagara. Appearance, fresh.
The 5th chapter only with Sabara's Bhāsya. Colophon : Text :
इति श्रीभट्टौशबरखामिनः कृतौ मीमांसाभाष्ये पञ्चमस्याध्यायस्य चतुर्थः पादः समाप्तः ।