________________
(
364
)
OM
There is a leaf marked 2 written in a modern hand and another marked 3 in an old hand. The former has the letters राणक, that means it is a leaf of राणक; and the latter has रा-स्म, which means that it belongs to the स्मृतिप्रामाण्य section of the commentary on तन्त्रवार्तिक, entitled सर्वानवद्यकरणौ, which is another name for Ranaka.
, 8045.
758. टुप्टौका Truptikd, मौमांसावार्त्तिक Mimāmsāvārttika.
By Kumārila Bhatta. For the manuscript see L. 1577.
7A. इत्याचार्यकुमारिलवतो मौमांसावार्त्तिके चतुर्थाध्यायस्य टतीयः पादः।
11A. .चतुर्थाध्यायस्य चतुर्थः पादः। 22B. इति पञ्चमस्य प्रथमः पादः । 25B. इति टुप्भाष्यां पञ्चमस्य द्वितीयः पादः ।
32B. इति भट्टाचार्यविरचिते टुपदुव्यां पञ्चमाध्यायः समाप्तः । Then begins a separate pagination from 1 to 69.
16A. इति मौमांसावार्तिके टुग्दुष्यां पठस्य प्रथमः पादः । 21B. इति मौमांसावार्तिके टुपदुष्यां बठस्य द्वितीयः पादः। 29B. षष्ठस्य टतीयः पादः । 38B. षष्ठस्य चतुर्थः पादः । 43B. .घष्ठस्य पञ्चमः पादः । 45A. षष्ठस्य सप्तमः पादः। 46B. षष्ठस्य अरमः पादः। पछाध्यायः समाप्तः । 50A. .सप्तमस्य प्रथमः पादः । 53A. इति सप्तमस्य टतीयः पादः । 55A. इति सप्तमोऽध्यायः। 59B. इति मौमांसावार्त्तिके अटमस्य प्रथमः पादः । 60A. इति मीमांसावार्तिके अवमस्य द्वितीयः पादः ।
60B. अष्ठमस्य टतीयः पादः। इति टुपदुश्यां [?] अटमोऽध्यायः ।