SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ( 351 ) 8022. 1120. अनुगमतत्त्वमाला Anugamatattvamālā. By Siddheśvara Upadhyāya. Substance, country-made paper. 62 x 44 inches. Folia, 20. Lines, 16 on a page. Extent in slokas, 320. Character, Nāgara. Appearance, fresh. Complete. A catechism on Yoga, in 121 verses, dated Samvat 1859. The author was encouraged to write this by his Guru Kṛṣṇacarana. He speaks highly of the Paṭhaśālā of which he seems to have been a student and Kṛṣṇacarana, a teacher. Beginning : End : श्रीगणेशाय नमः ॥ खानन्दैकनिकेतनाय मतिमत्कल्याणकल्पद्रवे कारुण्यैकमहार्णवाय शरणप्राप्तैकवित्रायिणे । प्रत्यूहामितकोटिपाटनपटुध्यानाय सर्वात्मने भक्ताभ्यन्तरपद्मसद्मविलसद्रूपाय कर्त्रे नमः ॥ विसं सकलेषु शास्त्रविषयेय्वावेदयन्तं परं सिद्धान्तं मधुराभिरुक्तिभिरलं सन्देहमुन्मर्द्दितुम् । शिष्याणां कमपि प्रमोदजनकं जिज्ञासुरुचैर्बुधः कश्चित् प्रार्थयते तदङ्घ्रिकमले सन्धाय मूर्द्धालिनम् ॥ न इत्येतामन्तरीश प्रणयकलितया भूरिसिंद्धेश्वरोऽहं नाम्नोपाध्यायभावं रुचिरमधिगतो वंशजोपावयेन । कृत्वा मत्यैव तस्मै समनुगममिलत्पुष्पिकां तत्त्वमालां लौलालेशोदयश्रौविरचितजगतेऽधौश्वरायार्थयामि ॥ ११३ ॥ शुचौ कृष्णे दि[ने] सौरे शराङ्कवसुभूमिते । वैक्रमे वत्सरे पूर्त्तिं दशम्यां रचनाभ्यगात् ॥ ११४ ॥ बज्डलसूरिगणैरघिसेविते परमबोधसुधोदयमञ्जुले । सचिकाशिपुरे श्रिया विलसतेह मयेयमुदीरिता ॥ ११५ ॥ प्राज्ञैराश्रितसुपदा विद्याम्बुजिनो रसग्रहभ्रमरैः I रविणेव पाठशालासर सौ प्रभुणाभिरञ्जिता जयति ॥ ११६ ॥ इष्ट विदुषः सदयहृदः शरदभस्य तर्केषु । श्रीकृष्णचरणनाम्नश्चरणसरोजमहिमेषः ॥ ११७ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy