________________
( 350 )
8021. 7837. योगसिद्धान्तसंग्रह Yogasiddhāntasamgraha.
By Mālavīya Mathurānātha. Substance, country-made yellow paper. 14* *4inches. Folia, 13. Lines, 8 on a page. Extent in slokas, 286. Character, Nāgara. Appearance, fresh. Complete. Date, Samvat 1853.
A summary of the Yoga theories. For the works of the author, see Aufrecht, Cat. Cat. I. 422. Beginning :
यो योगकल्पधरणौरहणो नयश्च + + + + + + + + + + + + + + +॥ नियोगाज्ज्यायसामात्मशुभयोगानुयोजनात् । . तनोति मथुरानाथो योगसिद्धान्तसंग्रहम् ॥ २ ॥
7A, इति वृत्तिप्रकरणं; 8B, इति निरोधोपाख्यप्रकरणं 10B, इति वि+ति+स्तप्रकरणं; 11B, योगप्रकरणं ; 12B,
इति योगिप्रकरणं ; 13A, इति कैवल्यप्रकरणं । End :
द्विरव्यरिमिते शाके (?) शुच्या+वमौ गुरौ (१) ।
गर्वनुक्रोशतः पूर्णो योगसिद्धांतसंग्रहः ॥ Colophon :
' इति मालवीयशुक्लमथुरानाथोनौतो योगसिद्धांतसंग्रह[:]
समाप्तः। Post-colophon statement :
नेत्रेषुनागेन्दुना वैक्रमाब्दे
शुचौ शुचौ मन्मथनाथतिथ्याम् । गुर्वाज्ञया योगन्य[स्य ?] पुस्तमेयो
लेखौद्दिजो रामदयालनामा ॥