SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ( 322 ) यास्ते हालाहलाशो रसियुगभुजभाक् या जगन्मूलमाद्या यामाहुर्ब्रह्मरूपां प्रकृतिमविद्यतिं भोगमोक्षैकहेतुम् । ध्येयं ब्रह्मप्रकाशात्मकमिति न जडे निर्गुणं निर्विकारं देहं धृत्वानुकम्पां जगति वितनुते तां भजे धामरूपाम् ॥ किञ्चिदुभ्रूभङ्गलीलाभिर्वेणुना वादयन् हरिः । राधा राधेति परमं महो नौपतले स्थितः ॥ (ii) Then 14 leaves more with 4 lines on a page, containing 12 verses with a commentary on the nature of the self of which the first runs. निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिकाकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिख रूपोऽयमात्मा ॥ The twelfth verse runs thus: यमनुप्रष्णवन्नित्यबोधखरूपं 2IB मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्त्तन्त व्याश्रित्य निष्कम्पमेकं स इत्यादि ॥ The 12 verses are continued in one leaf. The next 13 leaves contain the commentary on them. It begins thus: खण्डनमसुरचमूनां मण्डनमाभौरनारौणाम् । भञ्जनमज्ञानानां कश्चन दुःखैकदण्डनं वन्दे ॥ यस्मिन् जाते भवेत् सर्वं विज्ञानं परमात्मनि । तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥ यदज्ञानादभूद्वैतं यज्ज्ञानाद्दिनिवर्त्तते । रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥ यस्योपदेशदौघित्या चिदात्मा नः प्रकाशते । नमः सद्गुरवे तस्मा व्यविद्याध्वान्तभाखते ॥ इह हि सर्वजन्तोः सुखं मे भूयाद्दुःखं मे मा भूदिति स्वरसतः सुखोपादित्सा दुःखजिहासे भवतः । तत्र कचित् पुण्यातिशयशाली प्रवश्यम्भाविदुःखाविनाभूतत्वादनित्यत्वाच्च विषयजं सुखं दुःखपक्षे निक्षिप्य संसारादत्यन्तं विरज्यते, विरक्तश्च संसारहानौ यतते । संसारस्य च व्यात्मस्वरूपाविज्ञानहेतुत्वादात्मज्ञानान्निवृत्तिरिति
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy