________________
( 322 )
यास्ते हालाहलाशो रसियुगभुजभाक् या जगन्मूलमाद्या यामाहुर्ब्रह्मरूपां प्रकृतिमविद्यतिं भोगमोक्षैकहेतुम् । ध्येयं ब्रह्मप्रकाशात्मकमिति न जडे निर्गुणं निर्विकारं
देहं धृत्वानुकम्पां जगति वितनुते तां भजे धामरूपाम् ॥ किञ्चिदुभ्रूभङ्गलीलाभिर्वेणुना वादयन् हरिः ।
राधा राधेति परमं महो नौपतले स्थितः ॥
(ii) Then 14 leaves more with 4 lines on a page, containing 12 verses with a commentary on the nature of the self of which the first runs.
निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिकाकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिख रूपोऽयमात्मा ॥
The twelfth verse runs thus:
यमनुप्रष्णवन्नित्यबोधखरूपं
2IB
मनश्चक्षुरादीन्यबोधात्मकानि ।
प्रवर्त्तन्त व्याश्रित्य निष्कम्पमेकं
स इत्यादि ॥
The 12 verses are continued in one leaf.
The next 13
leaves contain the commentary on them. It begins thus: खण्डनमसुरचमूनां मण्डनमाभौरनारौणाम् । भञ्जनमज्ञानानां कश्चन दुःखैकदण्डनं वन्दे ॥ यस्मिन् जाते भवेत् सर्वं विज्ञानं परमात्मनि । तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥ यदज्ञानादभूद्वैतं यज्ज्ञानाद्दिनिवर्त्तते । रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥ यस्योपदेशदौघित्या चिदात्मा नः प्रकाशते । नमः सद्गुरवे तस्मा व्यविद्याध्वान्तभाखते ॥
इह हि सर्वजन्तोः सुखं मे भूयाद्दुःखं मे मा भूदिति स्वरसतः सुखोपादित्सा दुःखजिहासे भवतः । तत्र कचित् पुण्यातिशयशाली प्रवश्यम्भाविदुःखाविनाभूतत्वादनित्यत्वाच्च विषयजं सुखं दुःखपक्षे निक्षिप्य संसारादत्यन्तं विरज्यते, विरक्तश्च संसारहानौ यतते । संसारस्य च व्यात्मस्वरूपाविज्ञानहेतुत्वादात्मज्ञानान्निवृत्तिरिति