SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ End : ( 321 ) इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिता व्यवधेयवचनो भवति प्रेक्षावताम्, अप्रतिपित्सितन्तु प्रतिपादयन्नायं लौकिको नापि परौक्षक इति प्रेक्षावद्भिरुन्मत्तवदुपेच्येत । a चैषां प्रतिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पत इति प्रारिक्षितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाधन हेतुत्वात् तद्दिषयजिज्ञासामवतारयति । मनांसि कुमुदानीव बोधयन्तौ सतां मुदा । श्रवाचस्पतिमिश्राणां कृतिः स्तात्तत्त्वकौमुदी ॥ Colophon : इति श्रवाचस्पतिमिश्रविरचिता सांख्यतत्त्वकौमुदी समाप्ता । Post-colophon statement : सं १७३८ सतां २ श्रीगणेशाय नमः । श्रौरख । 7980. 3508. · Sāmkhyatattvakaumud. Substance, palm-leaf. 15 x 2 inches. Folia, 62. Lines, 4 on a page. Extent in slokas, 1,330. Character, Bengali. Date, Saka 1,644. Written in a neat, small hand. Appearance, fresh. Remarkably correct. Complete. A second copy. Colophon : 21 इति श्रवाचस्पतिमिश्रकृता तत्त्वकौमुदी सम्पूर्णा । Post-colophon statement : श्रीदुर्गा शरणं मम | वेदवेदरसचन्द्रसम्मिते श्रावणे शकन्टपस्य हायने । शङ्करं हृदि निघाय शङ्करो व्यालिलेख लघुतत्त्वकौमुदीम् ॥ १६४४ ॥ मुग्धे चकोरयुगलं चिरमम्बजाते नो पञ्जरे परमयत्नत व्यालिपुष्टम् । प्राप्तोदयां क्षणमपीतसुधालवस्य तत्कौमुदीं पिवतु तेऽस्य सुधाकरस्य ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy