________________
End :
( 321 )
इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिता व्यवधेयवचनो भवति प्रेक्षावताम्, अप्रतिपित्सितन्तु प्रतिपादयन्नायं लौकिको नापि परौक्षक इति प्रेक्षावद्भिरुन्मत्तवदुपेच्येत । a चैषां प्रतिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पत इति प्रारिक्षितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाधन हेतुत्वात् तद्दिषयजिज्ञासामवतारयति ।
मनांसि कुमुदानीव बोधयन्तौ सतां मुदा । श्रवाचस्पतिमिश्राणां कृतिः स्तात्तत्त्वकौमुदी ॥
Colophon :
इति श्रवाचस्पतिमिश्रविरचिता सांख्यतत्त्वकौमुदी समाप्ता । Post-colophon statement :
सं १७३८ सतां २ श्रीगणेशाय नमः । श्रौरख ।
7980.
3508. · Sāmkhyatattvakaumud.
Substance, palm-leaf. 15 x 2 inches. Folia, 62. Lines, 4 on a page. Extent in slokas, 1,330. Character, Bengali. Date, Saka 1,644. Written in a neat, small hand. Appearance, fresh. Remarkably correct. Complete.
A second copy.
Colophon :
21
इति श्रवाचस्पतिमिश्रकृता तत्त्वकौमुदी सम्पूर्णा ।
Post-colophon statement :
श्रीदुर्गा शरणं मम |
वेदवेदरसचन्द्रसम्मिते श्रावणे शकन्टपस्य हायने । शङ्करं हृदि निघाय शङ्करो व्यालिलेख लघुतत्त्वकौमुदीम् ॥ १६४४ ॥
मुग्धे चकोरयुगलं चिरमम्बजाते
नो पञ्जरे परमयत्नत व्यालिपुष्टम् । प्राप्तोदयां क्षणमपीतसुधालवस्य
तत्कौमुदीं पिवतु तेऽस्य सुधाकरस्य ॥