SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ( 286 ) The title of the work and the author. 11B. समाप्तेयं संस्कारदीपिका श्रीमञ्चित्रघरप्रणीता । The name of the scribe. लिखितमिदं रेवतीरमणस्य खपाठार्थं । It commences: धूम लिङ्गकत्वस्य व्यन्यस्य दुर्वचत्वात् प्रमाविशिष्टपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्निविधेयताकानुमितित्वं कार्यतावच्छेदकं वह्निव्याप्यधूमवान् ऋदो वह्निमान् इत्यादौ यद्यपि धूमविशिष्टऋदत्वाप्रसिद्धिस्तथापि वन्हिव्याप्यधूमत्वावच्छिन्न प्रकारतानिरूपितविशेष्यतावच्छेदकताया या पर्वतत्ववृत्तिस्तन्निरूपितवह्निविधेयताकानुमितित्वं कार्यतावच्छेदकम् । प्रथम प्रकारतात्वावच्छेदकतान्या ग्राह्या तेन वहिव्याप्य व्यालोकवानित्यादौ न व्यभिचारः । It ends : निष्प्रत्यूहेन शरीरलाघवेन धर्मजात्यभेद उपनीयत एव । उपाधौ सदपि कल्पनालाघवं शरीरगौरवेन संख्या गौरवेण चावस्कन्दितमिति न धर्मे तदभेदोपनयाय क्षमम् इति पिटमातुलचरणप्रदर्शिता न बालरीत्या व्यास्तां विचारः ॥ 7896. 2612. प्रमाणप्रमोद or ईश्वरवाद Pramānapramoda or īśvaravāda. By Mahamahopadhyāya Citradhara Šarmā. Substance, country-made paper. 112x44 inches. Folia, 9. Lines, 21, 23 on a page. Extent in slokas, 500. Character, Maithili. Appearance, old and discoloured. Complete. An essay on the existence of the Godhead. For the work, see L. 3050. Our MS. calls the work प्रमाणप्रमोदः. प्रमाणप्रमोदः महामहोपाध्याय - श्री श्रीमच्चित्रधर शर्मप्रणीतः परिपूर्णः ॥ The scribe's name is struck out .
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy