________________
( 285 )
हिरण्यगर्भस्य गुगगरीयः सङ्ख्यालघुर्यः पुरुषः पुराणः । अणोरणौयान्महतो महीयान् पश्यत्यचक्षुः स यूटणोत्यकर्णः॥ सकलाङ्करकारि बोजानुगतं तदकारियायत्तं कुर्वदूपत्वं नाम
सामान्यं न कल्पयितुमुचितं, गौरवात् । इत्यादि। It ends thus :
प्रायेण वैतण्डिकैरपि गौरववादिन्येवोद्भाव्यते एतल्लोकान्तरमपि प्रत्याख्यातमिति शिवम् ।। तर्काणामप्रतिष्ठानाद्दर्लभस्तत्त्वनिर्णयः । लिप्यन्ते केवलं लोकाः सिद्धान्तत्यागपाप्मना ॥ नावमार्गक्षमो मार्गः सिद्धान्तत्यागदुःखितः । सहते सिकतासेतुः कथं गिरिनदौरयम् ॥ तर्काणामप्रतिष्ठानमेव द्योतयितुं मया । पूर्वापरविरोधोऽपि दोषो न गणितो गिरः ॥ अनन्यसूचिता मार्गास्तर्काणामुपदर्शिताः। अनेन सख्यबन्धश्चेन्न दूरे तत्त्वनिर्णयः ॥ दृश्वाङ्मयसन्दर्भो +++ उयासनम् । कौटानुविद्धकुममैरिव तच्चरणार्चनाम् ॥ अम्तयज्वनाविद++विद्यानिधेः सुतम् ।
तस्य गोकुलनाथस्य गिरा प्रौयेत धूर्जटिः ॥ Colophon :
इति सिद्धान्ततत्त्वविवेको नाम न्यायनिबन्धः समाप्तः ।
7895. 1592. संस्कारसिड्विदीपिका Samskārasiddhidipika.
By Citradhara. Substance, country-made paper. 10x4 inches. Folia, 11. Lines, 9 to 15 on a page. Extent in slokas, 500. Character, Maithili. Appearance, old. Generally correct. Complete.
This is a disquisition on the nature of Samskāra or impression on which acts of remembrance are based. It belongs to the Nyāya system of philosophy, and is written in the style of modern Naiyāyikas.