SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ( 279 ) खप्रभूतप्रतापेन पोषलेशनिहोर्षया। जमदमिकुले जाता(तः ?) पद्मनाभः किल प्रभुः ॥ ॐकारः पिटपूजनोपनिषदामाश्चर्यकर्मोचितः सत्कारः फगिरत्नसूचिशिखरप्रान्ते नयन्त्या भुवः । न्यक्कारावलिनः कलेबिजकुलप्राचीनपुण्याङ्कर प्रस्तारः स हरेः सहस्रकरजिल्लीलावतारः परः ॥ अलंकरिष्यन् स महेन्द्रपौठं उत्कण्ठया भक्तजनस्य भूयः । वियोच्यमाणः क्षितिखेदशान्त्यै प्रतापनाम्नावतरं दधार ॥ खर्गापवर्गफललग्नकजामदग्नया यज्ञाशनैरपिहिता खहितानुरागात् । तत्पजनोपनिषदः कलिकालसिन्धी यः कर्णधार इव ताः पुनरुद्दधार ॥ सदा सेव्यः खादुः परमचपलोल्लङ्घनलघुः तौनामध्वानं जलकलकलेनाविदलयन् । निबन्धो यस्योचैविविधविधिरत्नौधसभराः परौहासः सिन्धोरिव विशदबन्धो विजयते ॥ साहित्यभक्तिरसरङ्गायदुक्तिभङ्गे सम्पातिपातविधिना वसुधां विहाय । पातालसौमनि मुजङ्गसमर्पिताङ्गी खगें सुधापि चकमे न पुनर्धरित्रीम् ॥ ज्ञानाध्वानं शशधरकृतिव्याकृतिव्यक्तयुक्ति प्रत्यापनगढिमवपुषा तर्कतन्वेण सम्यक् । व्यक्तौकत्तुं वदुपकृतये स प्रतापावनीन्द्रः . शेषानन्तं प्रणयरुचिराध्येषणैर्निर्वबन्ध । सोऽयं शशधराचार्यकृतिव्याकृतिकैतवात् । सतः शाई धरादिशपुरधौरपतिष्ठते ॥ उचितमनुचितं वा कर्म निर्मातुमेकः प्रभवति नर चञ्चा सूत्रधारः स रामः । इति कृतिषु न युक्ता वक्तुमौचित्यनिष्ठा । तदपि गुरुकृपायामस्ति नः प्रत्ययोऽपि ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy