________________
( 279 )
खप्रभूतप्रतापेन पोषलेशनिहोर्षया। जमदमिकुले जाता(तः ?) पद्मनाभः किल प्रभुः ॥ ॐकारः पिटपूजनोपनिषदामाश्चर्यकर्मोचितः
सत्कारः फगिरत्नसूचिशिखरप्रान्ते नयन्त्या भुवः । न्यक्कारावलिनः कलेबिजकुलप्राचीनपुण्याङ्कर
प्रस्तारः स हरेः सहस्रकरजिल्लीलावतारः परः ॥ अलंकरिष्यन् स महेन्द्रपौठं उत्कण्ठया भक्तजनस्य भूयः । वियोच्यमाणः क्षितिखेदशान्त्यै प्रतापनाम्नावतरं दधार ॥ खर्गापवर्गफललग्नकजामदग्नया
यज्ञाशनैरपिहिता खहितानुरागात् । तत्पजनोपनिषदः कलिकालसिन्धी
यः कर्णधार इव ताः पुनरुद्दधार ॥ सदा सेव्यः खादुः परमचपलोल्लङ्घनलघुः
तौनामध्वानं जलकलकलेनाविदलयन् । निबन्धो यस्योचैविविधविधिरत्नौधसभराः
परौहासः सिन्धोरिव विशदबन्धो विजयते ॥ साहित्यभक्तिरसरङ्गायदुक्तिभङ्गे
सम्पातिपातविधिना वसुधां विहाय । पातालसौमनि मुजङ्गसमर्पिताङ्गी
खगें सुधापि चकमे न पुनर्धरित्रीम् ॥ ज्ञानाध्वानं शशधरकृतिव्याकृतिव्यक्तयुक्ति
प्रत्यापनगढिमवपुषा तर्कतन्वेण सम्यक् । व्यक्तौकत्तुं वदुपकृतये स प्रतापावनीन्द्रः
. शेषानन्तं प्रणयरुचिराध्येषणैर्निर्वबन्ध । सोऽयं शशधराचार्यकृतिव्याकृतिकैतवात् । सतः शाई धरादिशपुरधौरपतिष्ठते ॥ उचितमनुचितं वा कर्म निर्मातुमेकः
प्रभवति नर चञ्चा सूत्रधारः स रामः । इति कृतिषु न युक्ता वक्तुमौचित्यनिष्ठा । तदपि गुरुकृपायामस्ति नः प्रत्ययोऽपि ॥