________________
( 278
)
न्यायसिद्धान्तनिष्कर्षे जिज्ञासा यस्य विद्यते ।
संग्राह्यस्तेन सधिया न्यायकौस्तुभ प्रादरात् ॥ End:
प्रत्यक्षचिन्तामणिमिश्रदौधित्यादिप्रबन्धानवलोक्य भूयः ।
संक्षेपतो वर्णितमन सम्यक् प्रत्यक्षतत्त्वं बहुयुक्तियुक्तम् ॥ १ ॥ Colophon:
इति श्रीमत्पदवाक्यप्रमाणज्ञ-श्रीमन्मुकुन्दपण्डितात्मजपुणताम्करोपनामकमहादेवपण्डितविरचिते श्रीन्यायकौस्तुभ प्रत्यक्षकौस्तुभः
समाप्तः ॥ Printed, ed. SBT., Benares.
7884. 1701. न्यायसिद्धान्तदीपप्रभा Nyayasiddhāntudipaprabhā.
By Sesānanta. Substance, country-made paper. 12 x 4 inches. Folia, 189. Lines, 1016 on a page. Extent in slokas, 7,560. Character, Nagara. Appearance, old. Generally correct. Complete. The last colophon runs :
इति श्रीसकलसामन्तचक्रचूडामणिमरीचिमञ्जरौपरागपिञ्जरितचरणकमल-कलिकर्णावतार-श्रीमत्यताप-राजोद्योतित. शेषानन्तविरचितायां न्यायसिद्धान्तदीपप्रभायां ईश्वरप्रकरणं
समाप्तम् । Post-colophon :
श्रीमद्दिवदक्षिणमूर्त्तिगुरुचरणपङ्कजरजःकणेभ्यो नमः। श्रीमद्
बालंभट्टगुरुचरणेभ्यो नमः । Mangalācarana :
: : दृष्ट्वा कौस्तुभदिव्यदर्पणमुरः सासूयमुत्क्षिप्त या
. दृष्ट्या कामपि पूर्वपक्षरचनामाल क्ष्य लक्ष्मया हरेः। जीयासुः प्रतिवन्दिमुत्तरयितुं लक्ष्मीविवाहोत्सवे
तस्याः खप्रतिबिम्बचुम्बिनि कुचद्दन्दे कटाक्षच्छटा ॥ स्तनकल[स]तटौनटौविपञ्चीमुचितपदे परितोषयन्त्यपाङ्गैः । दलयतु दुरितानि तन्निनादप्रमदविकम्पितकुण्डला मृडानी ।