SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ( 251 ) Post-colophon Statement : रामेषमुनिशीतांशुमिते वर्षे शुचेः सिते। पक्षे तिथौ त्रयोदश्यां लिप्ता कनखले गुरौ॥ Beginning : शिवं प्रणम्य तत्पश्चात् तर्कवागीश्वरं गुरुम् । क्रियते रघुदेवेन नओऽर्थस्य विवेचनम् ॥ नमः शक्यतावच्छेदकं व्यवस्थापयति- संसर्गाभावश्चेत्यादि । End: स च दुग्धं न दधि इत्यादौ दधिपदोत्तरलुप्तविभक्तेरनुसन्धान विनापि शाब्दबोधस्यानुभवसिद्धस्यापलापो बोध्य इति । अत्र सूक्तं दुरुक्तं वा यत्किञ्चिज्जल्पितं मया । तत्म जगदीशस्य प्रीत्यर्थमिति निश्चितम् ॥ १ ॥ रघुदेवकृतग्रन्थालोकनेन मनीषिणः । अध्यापयन्तु सन्तो वै......मणिफक्किकाः ॥ २॥ . ___7833. 5926. नवादार्थप्रदीप Naivādārthapradipa. By Bhavānanda Siddhāntavāgāśa. Substance, country-made paper. 11 x 5 inches. Folia, 10. Lines, 1314 on a page. Extent in slokas, 340. Character, Nagara of the nineteenth century. Appearance, discoloured. Complete. Beginning : ॐ श्रीगणपतये नमः । संसर्गाभाव इति। शक्यतावच्छेदकभेदेन शक्तिभेदस्य सूचनाय उक्तिभेदः। तथाच संसर्गाभावत्वमन्योन्याभावत्वञ्च नञः शक्यतावच्छेदकत्वमित्यर्थः। End : इति । श्रीभवानन्दसिद्धान्तवागौशेन विनिर्मितः । नवादार्थप्रदीयोऽयं निहन्तु सुधियां तमः ॥ शुभमस्तु । राम। राम ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy