SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ( 250 ) It is a logical analysis of the imports of the Akhyāta affixes, bearing on the whole sentence. Beginning : व्याख्यातस्याश्रयोऽर्थः सङ्ख्या वर्तमानादिरूपः कालश्च । तत्र समानपदोपात्तत्वप्रत्यासत्त्या सङ्ख्या आश्रयेऽन्वेति । वर्तमानत्वादिकं धात्वर्थविशेष्ये व्यापारे, न तु काल व्यतएव फलसत्त्वे व्यापारविगमे पचतौति प्रयोगो न, अपितु अपाक्षौदित्येव । तत्रापि फलाश्रयव्यापाराश्रये बोधे यक्शवादिसमभिव्याहारः कारणम् । ननु पच्यते बोदनः खयमेवेत्यादौ यक्समभिव्याहारसत्त्वेऽपि कर्मबोधाभावेन व्यभिचार इति चेन्न । सकर्मकधातुसमभिव्याहतभावसाधारणविधिविधेयत्वेन कारणत्वखौकारात् । प्रकृते च कर्मवत्कर्मयोति सूत्रेण भावकर्मणोरित्यस्यातिदेशेन भावसाधारणविधि विधेयत्वेऽपि सकर्मकधातुसमभिव्याहारभावात् ॥ It ends thus : न च निपातातिरिक्तति वाच्यम् । “नारद इत्यबोधि सः" इत्यादौ नारदानामपि क्रियाविशेष्यत्वापत्तेः भाष्यकारग्रन्थकारैः क्रियाविशेष्यकबोधस्य खौकृतत्वेन ग्रन्थकाराणां प्रथमान्तविशेष्यक बोधे आकाङ्खाभावाच्च । Colophon : इति श्रीकृष्णाभट्टविरचिताख्यातविवेकः समाप्तः । शुभमस्तु । श्रीरामाय नमः। हयग्रीवाय नमः । श्रीरामानुजाय नमः। 7832. 860. नवादटिप्पणी Nanvādatippani. By Raghudeva. Substance, country-made paper. 13x4 inches. Folia, 8. Lines, 16 on apage. Extent in slokas, 500. Character, Nagara. Date, Samvat 1753. Appearance, old. Prose. Generally correct. Complete. This is a commentary on Raghunātha Siromaņi's Nañvāda, published in Bibl. Ind., Tattvacintāmani, Vol. II, Part IV. For the beginning and end, see Oxf. 245B.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy