SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ( 241 ) It ends : अनुमितिसामग्यभावस्यैव निवेशयितुमुचितत्वादिति न कथं चिदप्यनुमितेः संशयत्वोपपत्तिरिति कृतं पल्लवितेन | Colophon: ___ इति तर्कवागीशचूडामणिहरिरामभट्टाचार्यविरचितः संशयानु मितिविचारः संपूर्णः। Post-colophon : हरिरामेण रचितो भट्टाचार्येण धीमता। रत्नकोषः समाप्तोयं कृष्णाटम्यां शुचौ दिने । शनौ जडीगंगारामेण लिखितः संशयानुमितिविचारो रत्नकोषाख्यो वादार्थः संपूर्णः । रत्नकोषाख्यवादार्थो गंगारामेण धीमता । लिखित्वा चार्पितो देवे गोविन्दे भक्तवत्सले ॥ संवत् १८१२ मिति मार्गशीर्ष शुद्दि पंचम्यां चंद्रवासरे शुभदिने शिवेश्वरस्य निकटे पुस्तकं लिखितं मया। यादृशं पुस्तकं दृष्ट्वा तादृशं लिख्यते मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते । 7820. 9118. FTHATAT Sāmagrīvāda. By Raghudeva. Substance, country-made paper. 144 x 6 inches. Folia, 11. Lines, 13 on a page. Extent, 200 Slokas. Character, Nagara. Date, 1885. Appearance, tolerable. Prose. Generally correct. This is a short treatise on the Nyāya philosophy. It establishes how a combination of several causes in its entirety, goes to produce a thing, by showing that in the case when all the causes of perception (ha) and those of inference (अनुमिति) exist simultaneously, the latter are kept back by the former, which come first into operation. It begins : समाने विषये एकदा लौकिकप्रत्यक्षसामग्रीसत्त्वे अनुमिति सामग्रौसत्त्वे च लौकिकप्रत्यक्षमेवोत्पद्यते। तदनन्तरं साक्षात्16
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy