SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ( 234 ) I. 1-3 contain Saktivāda (by Gadādhara). Beginning : ॐ नमः। शक्तिलक्षणे पदवृत्ती- हत्त्या पद प्रतिपाद्य एव पदार्थ इति अभिधीयते। तत्र शक्तिविषयो वाच्यः। स एव मुख्यार्थः। अथ केयं शक्तिः ? अब नैयायिकाः। अस्माछब्दादयमर्थो बोद्धव्य इति परमेश्वरसवतः शक्तिः। तस्य च विषयतालक्षणः सम्बन्धः | etc. With marginal notes. The MS. ends abruptly. II. 1-16 contain Muktivādarahasya (by Mathurānātha). End : ___ "मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः;" "उच्छिद्येयुरिमे लोकाः न कुर्यात् कर्म चेदसौ(?)" इत्यत्र उपरम्यते । Colophon : इति मुक्तिवादरहस्यं सम्पूर्णम् । 7807. 9117. विषयतावाद Visayatārāda. By Raghudeva. Substance, country-made paper. 14x6 inches. Folia, 7. Lines, 15 on a page. Extent in slokas, 300. Character, Nāgara. Appearance, fresh. Generally correct. Incomplete. This is a work on Nyāya. It deals with the relation in which an object stands to the perception. It begins : श्रीगणेशाय नमः। विषयता च खरूपसम्बन्धविशेषः। ज्ञानादीनां विषयेण तु अतिरिक्तत्वे मानाभावादिति प्राञ्चः। तदसत् । तथा हिविषयताया ज्ञानस्वरूपत्वे घटवद्भूतलमित्यादिज्ञाननिरूपितानां घटभूतलादिवृत्तिविषयतानामभेदापच्या तादृशज्ञानानन्तरं घटप्रकारकज्ञानवानहमित्यादिप्रतौतिवत् भूतल प्रकारकज्ञानवान हमित्यादिप्रत्ययप्रसङ्गः।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy