SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ( 233 ) 7805. 817. शक्तिविचार Saktivicāra. Substance, country-made yellow paper. 151x21 inches. Folia, 9. Lines, 6-8 on a page. Extent in slokas, 225. Character, Bengali. Appearance, new. Prose. Generally correct. ___ The Ms. is incomplete at the end and the author's name cannot be made out. It begins : ओं गणेशाय नमः। शक्तिलक्षणे पदवृत्ती, वृत्या पदप्रतिपाद्य एव पदार्थ इत्यभिधीयते। तत्र शक्तिविषयो वाच्यः स एव मुख्यार्थः। अथ केयं शक्तिः ? अत्र भैयायिकाः। अस्मात् शब्दादयमर्थो बोद्धव्य इतौश्वरसङ्केतः। तस्य यद्यपि विष[य]तालक्षणसम्बन्धः पदे अर्थे च, तथायि बोधविषयत्वेन बोधविषयत्वप्रकारतानिरूपितविशेष्यतावाच्यताव्यवहारनियामिका। बोधकत्वत्वेन विषयतावाचकत्वव्यवहारनियामिका इति शब्दो न वाच्यः, अर्थो न वाचक इति वदन्ति। अत्र मीमांसानुयायिनः अपभ्रंशादावभिधाशक्तिभ्रमेगा अर्थप्रत्ययात् सन्मात्रविषयके भगवत्मके ते तस्यापि बोधकत्वेन विषयत्वमिति नैयायिकैरभ्युयगमात् अपभ्रंशस्यापि वाचकत्वं साधुत्वं च स्यात्, इत्यादि । Leaf 3B: . अन्विताभिधानवादिनस्तु पदार्थसंसर्गस्यापि वाच्यतां खौकुर्वन्ति । Leaf 1B: प्राभाकरास्तु धेनुपदस्य धानकर्मताविशिए एव शक्तिः, न तु गोत्वमपि विशेषणाम् । गोत्वस्य शक्युपाधित्वेन शक्ति नियन्त्रकत्वात् । The MS. seems to be the Saktivāda of Gadādhara Bhattācārya. 7806. 10703. Two batches of leaves. Substance, country-made paper. 18x3 inches. Folia, (I) 1-3, (II) 2-16. Lines, 7 on a page. Character, Bengali of the 18th century. Appearance, old and discoloured.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy