________________
( 145 )
This sub-commentary of Pakşadhara's Aloka is by Bhavānanda as the name is written in left-hand corner of every leaf. This sub-commentary is unique and not noticed by Aufrecht. The sub-commentary begins :
.... कुचयोः प्रतिबिम्बितानि पञ्च वक्त्राणि दृष्ट्वेत्यर्थः। यः .. हत चक्षुर्याय ..मत्र प्रतिबिम्बितः प्रतौघात एव..रिति .. शब्दार्थंकदेशत्वेऽप्याकांक्षावैचित्यात् दृष्ट्वेत्यत्रैव वा सदन्धयः। शुक्तौ रजतत्वं पश्यतीतिवत् यहत्वदर्शनत्वरूपप्रकारभेदा....दृष्ट्येत्यत्र नानन्धयः ।
तादृशचक्षुःसंयुक्तत्वं वा तद्बोध्यम् । It ends :
विशिविशेषणकज्ञानोत्पत्तिः साधयन्तीयन्वयः। विशेषणज्ञानजन्यतयेति । विशेषणत्वावच्छेदकप्रकारकज्ञानजन्यताप्रकारेणेत्यर्थः । प्रत्यभिज्ञायामिति । मूलं खमतेन ।
रामः।
7597.
4010. Alokasāramañjarī. Substance, country-made paper. 13 x 2 inches. Folia, 161. Lines, 7, 8 on a page. Character, Bengali of the 17th century. Appearance, old, • discoloured and damaged. Incomplete. It begins :
वक्राणौति। कुचयोः प्रतिविम्बितानि वाणिं दृष्ट्वेत्यर्थः । प्रतिहतचक्षुर्याचवमत्र प्रतिविम्बम् ।
प्रतिघात एव च कुचयोरिति च सम्बन्धित्वेनान्वेति । पदार्थैक
देशत्वेऽप्याकांक्षावैचिव्यादित्यादि ॥ Cf. our MS. No. 1234 : Pratyaksālokasāramañiarī.
So this is a commentary on the Aloka commentary of Jayadeva on the Pratyakşakhanda of the Tattvacintāmani of Gangesa Upādhyāya by Bhavānanda Siddhāntavāgīša. For the beginning of Pratyakşāloka see L. 1976.. .
The present manuscript is incomplete at the end. The leaves are very much injured and m
t of them have lost their page-marks and their writings effaced. There are also leaves containing the text of the T'attvacintāmani. But the two cannot be separated, considering the damaged and effaced condition of the leaves.
10