________________
(
144- )
On the title-page in Bengali :
औचिरजीवशम्मणः इदं पुस्तकं । It begins thus :
ॐ नमः शिवाय। वत्राणौति । कुचयोः प्रतिबिम्बितानि
पञ्च वत्राणि दृष्ट्वेति अन्धयः ॥ It ends : .
सैव. देवता प्रत्यक्ष इदंशब्देन स्मृतौ तच्छब्देन कथ्यत इति
प्रॉडरिति । Colophon :
श्रीभवानन्दसिद्धान्तवागौशेन विनिर्मिता। अलंकरोतु कंसारेवरणौ सारमनरौ । अपि नव्यधिया कृति मदीया ... विबुधा नैव मुधावमानयन्तु । न हि जातु विहातुमुत्सहन्ते : प्रतिपच्चन्द्रमसो रचिं चकोराः॥
इति श्रीभवानन्दसिद्धान्तवागौशभट्टाचार्यविनिर्मिता प्रत्यक्षा
लोकसारमञ्जरी सम्पूर्ण । शुभं भवतु । Bhavānanda flourished at the end of the 16th century. His descendants to the 8th and 9th generations are still living. The tradition says that he was a very great Śākta and was therefore very fond of wine. He was for that reason expelled from Navadvīp and then settled at Nalāhāți on the Ganges close to Katwa.
7596. 1675. Alokasāramañjarī. Otherwise called आलोकटोका Alokatika. Substance, country-made paper. 11x 44 inches. Folia, 135, of which leaves 123-132 are wanting. Lines, 13, 14 on a page. Extent in blokas, 6,950. Character, Nägara. Appearance, old. Incomplete. Colophon:
रामाय । इति प्रत्यक्षलक्षणं। राम ।