________________
( 141 )
T.: Tattvacintamani by Gangesa. (©: Aloka by Jayadeva Misra. ©: Rahasya by Mathurānātha.
The present manuscript contains from the very beginning to the end of the Apūrvavāda of the Sabdakhanda or the Book IV. It speaks of his own Siddhāntarahasya.
Colophons :
8B, शब्दलक्षणरहस्यम् ; 65B, शब्दालोकरहस्ये श्राकाजावादरहस्यम् । 68B, योग्यतापूर्वपक्षरहस्यम् ; 75B, शब्दालोकरहस्ये योग्यताग्रन्थरहस्यम् 86B, आसत्तिग्रन्थरहस्यम् ; 10IA, शब्दालोकरहस्ये तात्पर्यग्रन्थरहस्यम् ; 115A, • शब्दानित्यतारहस्यम् ; 170B, इति विधिवादव्याख्या ; the last leaf इत्यपूर्ववादसत्त्वं समाप्तम् ।
Vide IO. Catal. No. 1798.
7590.
1805. Alokarahasya Substance, country-made paper. 17x4 inches. Folia, 53. Lines, 8 on a page. Extent in slokas, 1,000. Character, Bengali. Appearance, fresh. Complete.
The commentary by Mathurānātha Tarkavāgīsa on the Aloka commentary by Jayadeva Miśra on Vidhivāda of the Sabda section of the Tattvacintāmaņi.
On the third line of the first leaf ends Sabdānityatārahasya. Colophon :
शब्दालोकरहस्ये शब्दानित्यतारहस्यम् । Then commences the Vidhivādarahasya :
... ननु वेदः साक्षादेव प्रवर्तयतु, किं दारेण ? भवतु दारं अन्यदेव किञ्चिदेव, भविष्यति यदि चेच्छां विनापि न प्रत्तेः विधिज्ञानानन्तरं चेच्छानुभूयते तदा सैव व्यापारोऽख किमन्तरालोकेन ज्ञानेन? तथाच प्रतिमूलत्वं वेदस्य प्रवर्तकज्ञानजनकत्वेन भवतीति कथमुक्तमित्याशझ्याह-प्रत्तिजनकत्वमित्यादि ।