________________
( 138
).
Post-colophon Statement :
लसं वर्षे ४५६ चैत्रशुलाचतुईखां बुधे वैक्रमे ग्रामे महामखौशश्रीमदन (lost in a lacuna).
7585. 8837. Alokākantakoddhāra. (सर्गप्रलयकण्टकोद्वार Sargapralayakantakoddhāra.)
Substance, country-made paper. 9x31 inches. Folia, 110. Lines, 9 on a page. Extent in slokas, 1,400. Character, Nāgara. Appearance, old. Fresh. Complete.
Complete in 110 leaves. First leaf is missing. It ends :
उपाध्यनुपलम्भेनेति । अत्र बाधकं विना हेतुमत्त्वमेव लाघवात् साध्यवत्वावच्छेदकं ग वन्यदिति विपक्षबाधकं साधकं, न च बागमो न कार्यद्रष्यसामान्यानाधारत्वं वक्ति, नाहो न रात्रिरित्यादिविशेषनिरासात् इति वाच्यं ।
"पराड विगुणं यत्त प्राकृतः प्रलयः स्मृतः ।
सदाखिलाखिलं व्यक्तं खतौ लयमेति वै"। इति “व्यक्ताव्यतात्मिका तस्मिन् प्रकृतिः संप्रलीयते" इति सर्गसमवायिकारणानां खोपादानभूततयावस्थानबोधनादिति ।
इति सर्गप्रलयकण्टकोद्धारः। This appears to be a part of Madhusūdana Thakkura’s commentary, entitled कण्टकोडार, on Jayadeva's gloss on the Tattvacintāmani. It treats of that portion of the Cintāmani, which deals with the theory of the creation and the destruction of the world. For the Pratyaksakhanda see L. 1764, p. 83. In leaf 3B, line 3, occurs the following:
। नन्वेवमावश्यकत्वादवसर एवाख संग[ति]रित्याशयेगा। उपमानेति ॥ प्रतिबन्धकेति । यद्यप्यवसरखरूपं प्रायुक्तं तथापि तद्यापारत्वाभिप्रायेणेदं उद्देशानुसारेण प्रथमं तत्रैव जिज्ञासोदयादिति भावः। नन्वेवमवसरस्याप्युपजीव्य उद्देश एवास्तु संगतिरित्यत याह। उद्देशेऽपौति। उद्देशस्य सङ्गतिमध्येऽपाठात् उद्देशस्यलेऽप्यवसर एव संगतिरित्यर्थः। यदा तत्संगते हेतुहेतुमद्भावसंगते.