________________
(
116 )
ततः प्रथमं ... ... ... ... नमामि परमात्मानमिति ।
The colophons are all in verse : 14B, एवं तार्किकरक्षायां ज्ञानपूर्णमुखोद्गता ।
प्रमेयस्य पदार्थस्य सम्पूर्णा लघुदीपिका ॥ - 15A, इति तार्किकरक्षायां ज्ञानपूर्णमुखोद्गता ।
संशयादित्रयाणां च [सम्पूर्णा लघदौपिका] ॥ 16A, .
सिद्धान्तस्य पदार्थस्य संपूर्ण लघुदीपिका ॥ 18A, .
अवयवस्य पदार्थस्य संपूर्ण लघुदीपिका ॥ 21A, .
जात्येकत्वपदार्थस्य संपूर्ण लघुदीपिका ॥ 23A, .
वादजल्पवितण्डानां संपूर्ण लघुदीपिका ॥ 28A, .
छलाञ्जयपदार्थस्य संपूर्ण लघुदीपिका ॥ 38A, .
चतुर्विंशतिजातीनां संपूर्णा लघदीपिका ॥
The next topic is Nigrahasthāna, which is not complete in this manuscript.
The work is printed Lz. and edited Pandit, N.S. XXI-XXV, Benares, 1903, along with the text by Mahāmahopādhyāya Vindhyeśvarīprasāda Dube, who says that Jñānapūrņa was the disciple of Vişņusvāmin, who flourished shortly after Sankarācārya in Southern India.