________________
( 115 )
34B, इति श्रीवरदराजविरचिते तार्किकरक्षाव्याख्याने सारसंग्रहे प्रथम
परिच्छेदः ।
54B, • द्वितीयपरिच्छेदः ।
०
The third chapter is not complete.
of the commentary see Burnell, 199B.
For the beginning
The work is printed, ed. Pandit, N.S. XXI - XXV, Lz., Benares, 1903.
7541.
2967. तार्किकरक्षाटोका । Tarkikaraksātī kā,
entitled लघुदौपिका | Laghudipika.
By Jñānapurna.
Substance, country-made paper. 112 x 4g inches. Extent in Ślokas, 1,500.
on a page. Appearance, fresh. Incomplete at the end.
It begins :
Folia, 43. Lines, 9
Character, Nāgara in a modern hand.
Another commentary on Varadarāja's Tārkikarakṣā, based on Sārasamgraha, the author's own commentary.
वन्दे मानससंफुल्ल सरोजान नहंसजां ।
सरखतों चतुर्वक्त्रां चन्द्ररेखावतंसकां ॥ १ ॥ न्यायरत्नाकरोच्छ्राया विद्या श्रीरखिलार्थदा । यस्यास्तार्किकरक्षायाः करोमि पदचिन्तनम् ॥ २ ॥ पुरा वरदराजेन न्यायशास्त्रार्थसंग्रहः ।
कृतः परत्वतो (?) बुद्धा पद्यानां दुर्ग्रहार्थतां ॥ ३ ॥ तेनैव रचिता व्याख्या सा च शास्त्रपदं गता । तेत(?)स्वदर्थसिद्ध्यर्थं करोमि लघुदीपिकाम् ॥ ४ ॥