SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ( 111 ) 7536. 8391. न्यायकलानिधिः । Nyāyakalānidhi. Being a commentary on Bhā Sarvajña's Nyāyasāra, an elementary treatise on Nyāya. By ānandācārya. Substance, country-made paper. 9 × 3 inches. Folia, 23. Lines, 7g on a page. Character, Nāgara of the 18th century. Appearance, old and discoloured. Incomplete. Beginning : श्रीगणेशाय नमः । दिनकरकरच यशशिकरसन्ध्यानुपहतमपि घनघननिविडं यत् । नतजनहृदयकुहरगतमांध्यं + + + तितदवतु पदमिद वाण्याः ॥ रतिपतिखरतर शरचयभिन्नाः किमु दिवि कति कति न हि सुरसङ्घाः । जयति स पशुपतिरिक्ष गिरिकन्या समवपुरपि रतिपतिजयकृष्णः ॥ गणपतिपदयुग्मं किं न नमति जडधौर्लोकः । यदखिलदुरितौघध्वंसफलजनेर्हेतुः ॥ महादेवाश्रमं वंदे गुरुं चिन्तामणिं नवं । व्यचिन्त्यफलदं नानाविद्याधरशिरोमणिं ॥ न्यायसारकुमुदोदराकृतन्यायतत्त्वमधुदान कौतुकौ । श्रोतभ्टङ्गसुखदो विरच्यते युक्तिरमिरुचिरः कलानिधिः ॥ शिष्टाचार परिपालनाया विघ्नपरिसमाप्तिप्रायगमन यथाशास्त्रार्थस्फुरगासिद्ध्यर्थं विशिष्टेष्टदेवतानमस्कारपूर्वकं ग्रन्थप्रतिपाद्यमर्थं सुखबोधायाद्यश्लोकेन दर्शयति । अत्रैषाक्षरयोजना | अभिधास्यते वच्यते किं प्रमाणतभेदतदन्यलक्षणं च तद्भेदाख तदन्यानि
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy