________________
( 111 )
7536.
8391. न्यायकलानिधिः । Nyāyakalānidhi.
Being a commentary on Bhā Sarvajña's Nyāyasāra, an elementary treatise on Nyāya. By ānandācārya.
Substance, country-made paper. 9 × 3 inches. Folia, 23. Lines, 7g on a page. Character, Nāgara of the 18th century. Appearance, old and discoloured. Incomplete.
Beginning :
श्रीगणेशाय नमः ।
दिनकरकरच यशशिकरसन्ध्यानुपहतमपि घनघननिविडं यत् । नतजनहृदयकुहरगतमांध्यं + + + तितदवतु पदमिद वाण्याः ॥ रतिपतिखरतर शरचयभिन्नाः
किमु दिवि कति कति न हि सुरसङ्घाः । जयति स पशुपतिरिक्ष गिरिकन्या
समवपुरपि रतिपतिजयकृष्णः ॥ गणपतिपदयुग्मं किं न नमति जडधौर्लोकः । यदखिलदुरितौघध्वंसफलजनेर्हेतुः ॥
महादेवाश्रमं वंदे गुरुं चिन्तामणिं नवं । व्यचिन्त्यफलदं नानाविद्याधरशिरोमणिं ॥
न्यायसारकुमुदोदराकृतन्यायतत्त्वमधुदान कौतुकौ । श्रोतभ्टङ्गसुखदो विरच्यते युक्तिरमिरुचिरः कलानिधिः ॥
शिष्टाचार परिपालनाया विघ्नपरिसमाप्तिप्रायगमन यथाशास्त्रार्थस्फुरगासिद्ध्यर्थं विशिष्टेष्टदेवतानमस्कारपूर्वकं ग्रन्थप्रतिपाद्यमर्थं सुखबोधायाद्यश्लोकेन दर्शयति । अत्रैषाक्षरयोजना | अभिधास्यते वच्यते किं प्रमाणतभेदतदन्यलक्षणं च तद्भेदाख तदन्यानि