________________
( 110 )
इह तावच्चिकीर्षितग्रन्थस्य निष्पत्यूहपरिपूरणायाभिमतदेवताप्रणविपुरःसरं श्रेष्ठजनमनःसमाधान्दार्थं (?)
प्रतिजानीते |
प्रणम्य शम्भुं जगतः पतिं परं
समस्ततत्त्वार्थविदं खभावतः ।
शिशुप्रबोधाय मयाभिधास्यते
प्रमाणतद्भेदतदन्यलक्षणम् ॥
This manuscript is mentioned in his preface to Nyāyasāra, p. 7, Note, by MM. Dr. Satiśacandra Vidyabhūsana.
There is a colophon in leaf 43A :
प्रयोजनमभिधेयं
इति काश्मौरिकस्वरिक मूट सूनुवास देवविरचितायां न्यायसार - पदपचिकायामागमपरिच्छेदः समाप्तः ।
The end of the text being:
अनेन सुखेन विशिष्टा व्यात्यन्तिको दुःखनिवृत्तिः पुरुषस्य मोक्ष इति ।
इति गमपरिच्छेदः ।
The manuscript contains the text also which has been published in the Bib. Ind. series with Jayasimha's com mentary entitled Nyāyatātparyadipikā. This MS. is mentioned by Gunaratna.
The first leaf of the manuscript is marked 7 and the last 43.
This commentary has been printed, ed. MM. Abhyankara śāstrī and Prof. Deodhar, Oriental Book Agency, Poona, 1922.