________________
( 95
)
The manuscript ends with the first kārikā of the second stavaka, viz. :
तदेवं सामान्यतः सिद्धे अलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम्। न च तच्छक्यमस्मदादिभिईटम् । न चादृशेन व्यवहारः। ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते। ननु नित्यनिर्दोषवेदद्दारको योगकर्मसिद्धसर्वज्ञद्दारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत्, अत्र उच्यते
प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् । तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः ॥
7519.
472. कुसुमाञ्जलिबोधनौ। Kastumanjulibodhani.
By Varadarāja.
For the MS. see L. 1343.
A commentary on Udayana's work entitled Kusumāñjali. A unique work. Printed up to stavaka III, ed. Gopinātha Kavirāja, SBT. No. 4, Allahabad, 1922. The object of the work:
औदयने पथि गहने वैदेशिकः प्रतिपदं स्खलति लोकः । तस्य कृते कृतिरेषा कुसुमाञ्जलिबोधनौ जयति ॥ ३ ॥
__ 'The printed edition reads विदेशिकः instead of वैदेशिकः as in the present manuscript.
Beginning :
विशदयितुमर्थतत्त्वं विनिहन्तुं चान्तरीयसन्तमसम् । मम मनसि सन्निधत्ता नरहरिबलाकृति न्योतिः ॥१॥