SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ( 95 ) The manuscript ends with the first kārikā of the second stavaka, viz. : तदेवं सामान्यतः सिद्धे अलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम्। न च तच्छक्यमस्मदादिभिईटम् । न चादृशेन व्यवहारः। ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते। ननु नित्यनिर्दोषवेदद्दारको योगकर्मसिद्धसर्वज्ञद्दारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत्, अत्र उच्यते प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् । तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः ॥ 7519. 472. कुसुमाञ्जलिबोधनौ। Kastumanjulibodhani. By Varadarāja. For the MS. see L. 1343. A commentary on Udayana's work entitled Kusumāñjali. A unique work. Printed up to stavaka III, ed. Gopinātha Kavirāja, SBT. No. 4, Allahabad, 1922. The object of the work: औदयने पथि गहने वैदेशिकः प्रतिपदं स्खलति लोकः । तस्य कृते कृतिरेषा कुसुमाञ्जलिबोधनौ जयति ॥ ३ ॥ __ 'The printed edition reads विदेशिकः instead of वैदेशिकः as in the present manuscript. Beginning : विशदयितुमर्थतत्त्वं विनिहन्तुं चान्तरीयसन्तमसम् । मम मनसि सन्निधत्ता नरहरिबलाकृति न्योतिः ॥१॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy