________________
( 94 )
Beginning :
सत्पक्षप्रसरः सतां परिमलप्रोद्बोधबद्धोत्सवो
विस्लानो न विमर्दनेऽम्टतरसप्रस्यन्दमाध्वौकभूः । ईशस्यैष निवेशितः पदयुगे ङ्गायमाणं भ्रम
चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः ॥ खर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते । इह यद्यपि यं कमयि पुरुषार्थमर्थयमानाः, शुद्धबुद्धखभाव इत्यौपनिषदाः, यादिविहान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाशयैरपरामठो निर्माणकायमधिष्ठाय सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः, लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, क्षणिकसर्वज्ञ इति सौगताः, निरावरण इति दिगम्बराः, etc. etc.
End:
इत्येष नौतिकुसुमाञ्जलिरज्वलश्री.
यद्वासयेदपि च दक्षिणवामको दौ। नो वा ततः किममरेशगुरोरस्तु प्रौतोऽस्वनेन पदपौठसमर्पितेन ॥
.
पतन
7518. 2841. Nyāyakusumāñjali.
Substance, country-made yellow paper. 17x4 inches. Folia, 14. Lines, 7, 8 on a page. Character, Bengali in a modern hand. Appear. ance, fresh. A fragment.
A second copy.