SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ( 92 ) 7516. 669. न्यायसूचव्याख्या। Nyayasutravyākhyā. By Mathurānātha Tarkavāgūša. Substance, machine-made modern paper. 15x5 inches. Folia, 25. Lines, 8 on a page. Extent in slokas, 788. Character, Bengali. Date, Saka 1796. Appearance, fresh. Incomplete. The original from which this manuscript has been copied seems to have been defective as there are many places left blank. The commentary comes down to the end of the Vitandalaksana (I. 2. 3.) of the ]st chapter. Beginning : ॐ नमो लम्बोदराय। प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतकनिर्णयवादजल्पवितण्डाहेत्वाभासछलजातिनिग्रहस्थानानां तत्त्वज्ञानानिःश्रेयसाधिगमः। अत्र प्रमाणानि च प्रमेयश्च संशयाच प्रयोजने च दृष्टान्तौ च सिद्धान्ताच अवयवाश्च तर्काच निर्णयश्च वादश्च जल्पश्च वितण्हाच हेत्वाभासश्च छलानि च जातयश्च निग्रहस्थानानि च तेषामिति इन्दसमासार्थकथनवाक्यं निर्देशे यथावचनं विग्रह इति वदता भाष्यकारेण न्यवेदि। End: अत्राहः वादिस्थापितार्थ विरुद्धार्थसाधकत्वेन उद्देश्यत्वविरहविशिया कथा वितण्डा जल्ये चाप्रतिभादिना तदनुपन्यासेऽप्यद्देश्यत्वसत्त्वान्नातिप्रसङ्गः। तन्न प्रतिपक्षोपन्यासः न साधकत्वेनेच्छया कृत इति नाव्याप्तिरपौति । यत्किञ्चित् वितण्डाव्यक्तिमादाय तत्तिकथाविभाजकोपाधिमत्त्वं वितण्डात्वमित्यपि वदन्ति ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy