________________
( 91 )
7515. 8881. Nyāyasūtravrtti. (गोतमसूत्रटीका। Gotamasutratika.)
Substance, country-made paper. 91x37 inches. 11 on a page. Character, Nagara of the 19th century. Incomplete.
Folia, 19. Lines, 9Appearance, fresh. .
A fourth copy (the 5th chapter only).
Beginning :
नत्वा शङ्कर चरणां शरणं दीनस्य दुर्गमे तरणं । संप्रति निरूपयामः पञ्चममध्यायमतिगहनम् ॥
अथ जातिनिग्रहस्थानयोगद्दियोलक्षितयोबडत्वं तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वमित्यनेन सूचितं ।
............ संप्रत्यवसरतः प्रपञ्चयति साधर्म्यवैधोत्कर्षापकर्षवावर्ण्य, etc. etc.
The printed editions read after सूचितं :
নন্দ সানিলীমছিনানিলিম্বালঘিষ্যमध्यायार्थः। जातिपरीक्षासहितजातिविशेषलक्षणं प्रथमाहिकार्थः । सप्तदश चात्र प्रकरणानि । तत्रादौ सत्प्रतिपक्षदेशनाभासप्रकरणम्। अन्यानि च यथास्थानं वक्ष्यन्ते। तत्र च विशेषलक्षणार्थं भातिं विभजते।
Colophon at the end :
समाप्तं च पञ्चमस्य द्वितीयमाहिकं ।
Gotamasūtrațākā here is the same as Nyāyasūtravrtti by Visvanātha.