SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( 72 ) 7498. 6446. Substance, country-made paper. 11x42 inches. Folia, 6-38. In Tripātha form. Character, Nāgara of the 19th century. Appearance, fresh. Incomplete. It is an anonymous commentary without beginning on Tarkasamgraha. 24A. The manuscript contains the text also. 6B. Commentary: गुणान् विभजते रूपेति - कर्मादिसामान्यलक्षणं त्वग्रे दर्शयिष्यते । कर्माणि विभजते उत्क्षेपणेति — सामान्यं विभजते परमिति— व्यत्रेति शब्दस्य खसमभिव्याहृतपदार्थतावच्छेदकपरत्वात् परत्वापरत्वरूपद्दिप्रकारवत् सामान्यम् इति वाक्यार्थः । — परमपरश्चेति पदे तात्पर्यग्राहके । विशेषाणां विभागाभावात् तान् दर्शयतिनित्येति । नित्यद्रव्याणि पृथिव्यादिचतुर्णां परमाणवः आकाशादीनि पञ्च तेषामनन्तत्वात् विशेषाणामनन्तत्वं बोध्यम् । समवायस्य विभागाभावं द्योतयितुं तस्यैकत्वमाह समवायस्त्वेक इति । विभागो हि सामान्यधर्मस्य साक्षान्नानवृत्तियावद्धर्मं प्रकारकज्ञानानुकूलव्यापारः । Sub-commentary : घटादौ कारणगुण प्रक्रमजन्यं पाकजच्च द्विविधं संभवति । परमाणौ कारणगुण प्रक्रमजन्यस्य व्यसम्भवात् पाकजमेव वाच्यं पाकजरूपादेः पूर्व्वरूपादि पाकजं ततः पूर्वं पाकजम् इत्यनवस्थापि बोजाङ्कुरन्यायेन प्रामाणिको वक्तव्या स्यात् तेन चकारसहितानित्यपदमपि व्यर्थं स्याद्धेतुगर्भत्वे जनिधातुनैवानित्यत्वबोधनात् चकारवैयर्थ्यापाताच्च तस्मादपाकजमपि परमाणौ खोकार्यं कारणत्रयं भावकार्य
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy