SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ End : Colophon : व्ययुक्तमपि शास्त्रज्ञैर्यदुक्तं पुनरुक्तिमत् । बालबोधनिमित्तार्थं क्षम्यतां तदशेषतः ॥ Post-colophon : ( 71 ) इति तर्कसंग्रहस्य निरुक्तिटीका समाप्ता । संवत् १८०१ कार्त्तिकशुल्कादश्यां बुधवासरे शुभमस्तु || It is printed, ed. Madras, 1915. End : 7497. 11155. सिद्धान्तमञ्जरौ | Siddhāntamañjari. Substance, country-made paper. 102 x 5 inches. Folia, 31-42; 45. Lines, 9-10 on a page. Character, modern Nāgara. Appearance, fresh. The leaves are marked with the letters सि० मंज.. It is a fragment of Siddhantamañjarī, a commentary on Tarkasamgraha, by Annambhatta. Without both beginning and end. The MS. begins as : स्व (?) कस्यार्थः । उच्यते । विलित्तिः फलं तद्वितौयार्थः ! तदनुकूलो विलक्षणो व्यापारो धात्वर्थः । अनुकूलता च संसर्गः । ननु कर्मत्वं द्वितीयाया वाच्यं तच्च क्रियाजन्यफलशालित्वं न तु फलमात्रमिति चेन्न । क्रियाया धातुवाच्यत्वात् । जन्यत्वाश्रयत्वयोश्च संसर्गमर्यादया लाभात् । फलमात्र एव शक्तेः कल्पनात् । त्वप्रकारकप्रवृत्तौ हेतुः व्यत्रोच्यते लाघवाद्रजतत्वसंसर्गग्रहो रजतत्वप्रकारक न तु रजतत्वासंसर्गाग्रहो गौरवात् । न ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy