________________
( 56 )
7478. 9564. Tarkasamgrahadipikāprakāša.
Substance, country-made paper. llx4 inches. Folia, 63. Lines, 15 on a page. Extent in Blokas, 1,500. Character, Nagara. Appearance, tolerable. Generally correct. Complete.
A third copy.
The manuscript contains Tarkasamgraha by Annambhatta, accompanied by तर्कसंग्रहदीपिका, a commentary by the author himself, and तर्कसंग्रहदीपिकाप्रकाश, a commentary on the commentary by Nilakantha, the son of Rāmabhaçța, who also wrote a commentary on Cintāmaņi.
See L. 85l and 1683. तर्कसंग्रहदीपिकाप्रकाश begins thus :
ॐ श्रीगणेशाय नमः। श्रीगुरुभ्यो नमः । वन्दे गुरं शिवं साम्बं दक्षिणामूर्तिमव्ययम् । यद्दन्दनेन मन्दोऽपि विन्देत् गुरुसमानताम् ॥ पारिसितग्रन्थस्य निर्विन-परिसमाप्तये समाचरितं मङ्गलमौश्वरप्रणत्यात्मकं शिष्यशिक्षायै निबर्धश्चिकौर्षितं प्रतिजानौते विश्वेश्वरमिति ।
End:
अत्रायं क्रमः निष्कामनया भगवन्यौत्यर्थं कृतैः कर्मभिर्दुरितक्षयरूपात्मशुद्धिर्भवति ततो विषयेषु वैराग्यं ततः श्रवणादौ प्रवृत्तिः ततः श्रवणादिक्रमेण तत्त्वज्ञानोत्पत्तौ पूर्वोक्तमिथ्याज्ञाननाशादिना क्रमेण मोक्षनिष्पत्तिः अधिकमस्मदीयाभिनवचिन्तामणियाख्यायामनुसन्धेयं तर्ककर्कशविचारचातुरोधुरीणेरिति । कौण्डिन्यगोत्रसम्भूतो नौलकण्याख्यपण्डितः । कृतिमापिंपदेतस्मै चन्द्रचूडाय मङ्गलम् ॥