________________
( 55 )
It ends as :
अधिकमम्मदीयाभिनवचिन्तामणिष्याख्यायामनुसन्धेयं तर्ककर्कशविचारचातुरौधुरीणैरिति।
कौण्डिन्यगोत्रसंभूतो नौलकण्ठाख्यपण्डितः । क्वतिमार्पिपदेतस्मै चन्द्रचूडाय मङ्गलम् ॥
53A. परमकारणिकेन मुनिना दुःखपशमनं उनिहोर्गुणा प्रणीतं प्रमाणप्रमेयेत्यादि सूत्रं तहिरोधं परिहमाक्षिपति मन्विति । प्रत्यक्षप्रमाणस्य द्रव्ये अनुमानादीनां च गुणेऽन्तर्भावस्थ स्फुटावात् प्रमेयादीनां व्यादिध्वन्तर्भावमाह यात्मेति। यात्मशरोरेन्द्रियाणां द्रव्ये अर्थस्य एथियादिरूपस्य द्रव्यादिषु बुडेगुंणे अन्तरिन्द्रियस्थ
मनसो द्रव्येऽन्तर्भावः। एवमन्तेऽपि यथायथमन्तर्भावो इहव्यः। This explains how the sixteen categories of Gotama's Nyāya may be reduced to one or other of the six (or seven) categories of Kanada's Vaisesika.
7477. 8887. Tarkasamgrahadīpikāprakāša. Substance, country-made paper. iixb inches. Folia, 49. Lines, 12 on a page. Extent in slokas, 1,200. Character, Nagara. Date, Samvat 1896. Appearance, discoloured. Complete.
A second copy. See I0. 3035, 3038. Different from L. 2811. The last colophon runs thus :
इति श्रीमत्याणेशपयःपारावारराकाचन्द्रायमाणपदवाक्यप्रमाणपारावारीण-श्रीरामभट्टतनूज-श्रीनीलकण्ठभट्टविदुषा विरचितम् तर्कसंग्रहदीपिकाप्रकाशः समाप्तः। शुभं भूयात् संवत्सर १८८६ ।
ॐ नमो शिवशक्त्यै नमः।