________________
( 971 )
IV. Consists of 119 leaves, many of them broken, specially the last. It contains a complete commentary on the Anandalaharī of Sankarācārya, entitled Tattvabodhini. The name of the author and his parentage is lost. But from a note made in my interleaved copy of the Cat. Cat. made at the time of the purchase, the author appears to be Mahadeva Vidyavägisa, son of Yadava Cakravarti and the same statement is borne out by an excellent description of the commentary in I. O. Catalogue 2624. In our MS. there is no Mangalācaraṇa to the commentary.
8876
8791. हरिहराद्वैतनिरूपण Hariharādvaitanirupana.
By Yajñesvara.
Substance, country-made paper. 102 × 4 inches. Folia, 23. Lines, 9on a page. Extent in slokas, 500. Character, Nagara. Old. Complete.
Complete in 23 leaves.
After the Mangalācaraṇa
अथ हरिहराद्वैतं निरूप्यते । इह किल कलिमलकलुषितान्तः करणाः केचित् शिवोत्कर्षमुक्त्वा विष्णोरपकर्षं वदन्ति । केचित्तु विष्णोरुत्कर्षमुक्त्वा शिवस्यापकर्षं वदन्ति । अपरे तु द्वयोरपि तत्तत्कारणबशात् स्वेच्छागृहीतदेहानां देवानां परमार्थतो ऐक्यमेव रामकृष्णाद्यवताराणामिव परस्परं । तत्र श्रुतिस्मृतिविरुद्धत्वात् आद्ययोः पक्षयोरन्त एव बलवान् विष्णुपाषण्डानां अयं आशयः ।
End तदिदमुक्तं ईश्वरानुग्रहो देवपूजाद्वैतवासनामहालयपरित्राणादित्राणामेव जायते इति । श्रीमल्लक्ष्मीरमण नरहरिचरणशरणश्री + + + + ज्ञानराजसुतदुण्डिराजानुजयज्ञेश्वर विरचितं हरिहराद्वैतनिरूपणं समाप्तिमगमत् ॥