SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ ( 968 ) Then it goes on इह खलु प्रपञ्चस्य सत्त्वमासंसारं [मान] वैरनुभूयमानं दुरपह्नवं यदनुरोधादौपनिषदैरपि व्यावहारिकं सत्त्वमुपगम्यते, परन्तु स्वपरप्रतिघाततो विभङ्गं कलयद्भिर्व्यवहारभूमिकायां परमार्थदशेति काचिदस्यापि गतस्यायमुपेयतेऽद्वयस्य। नन्वनेकप्रमाणसिद्धमतं कथमन्याय्यमिति चेत्, परीक्षितप्रामाण्यकप्रत्यक्षविरोधेनाद्वैतश्रुतीनां तावद् यथाश्रुतार्थे तात्पय्यस्य दुर्चचत्वात् । तथा चोक्तं चतुर्थेतात्पर्य्यटीकायां प्रत्यक्षविरोधादनुपपन्नार्थाः श्रुतपराकमेव अद्वितीयमित्याद्या प्रथमा प्रवृत्तिमुल्लङ्घय जघन्यामालम्बत इति लीलावत्यामपि अद्वैतश्रुतेश्च द्वैतावभासिप्रत्यक्षविरोधाद् प्रावप्लवनश्रुतिवदुपचरितार्थत्वादिति। 8873 1555. समन्वयप्रदीप (ससंकेत ) Samanvayapradīpa with Sarketa. By Devaśarmā, pupil of Gangadhara. Substance, Kasmiri paper. 52x6 inches Folia, 22. Lines, 13 on a page. Extent in slokas, 352. Character, Kasmiri. Appearance, fresh. Complete. Correct. If seems to be a work on the philosophy of Grammar and Rhetoric. The beginning of the Text इह हि व्यवहारोऽयं शब्दाधीनः प्रदृश्यते । वाक्यं विना स शब्दस्य केवलस्य न विद्यते ॥ तं ज्ञातु लक्षणं तस्माज् ज्ञातव्यं तस्य पण्डितैः। तदर्थमादौ वाक्यस्य लक्षणं क्रियते मया ॥ The Sarketa commentary is by the author him self. प्रणम्य विष्णु लोकेशं गङ्गाधरगुरुं तथा। स्वकारिकाणां सङ्केतः क्रियते देवशर्मणा ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy