SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 64 ) The last verse of the text and its commentary: व्यथ निजग्रन्थोपसंस्कारं कुर्व्वन् शार्दूलविक्रीडितेनाथ :व्यासौदग्रजराजवन्दितपदः श्रीवामनो विश्रुतो ज्योतिःशास्त्रमहार्णवाम्टतकरः सत्सूक्तिरत्नाकरः । तत्सूनुक्षितिपाल मौलिविलसह ग्रहायणी स्चक्रे चक्रधरः कृतिः सविवृतिं सद्यन्त्र चिन्तामणिम् ॥ व्अग्रजराजैर्ब्राह्मणैर्वन्दितचरणः तथा विश्रुतनामप्रसिद्धः तथा ज्योतिःशास्त्रमहार्णवो नाम समुद्रः तस्मिन् व्यम्टतकरो नाम चन्द्रः सत्यो या सूक्तयः तद्रत्नानामाकरः श्रीवामनो नामासीत् । तस्य सूनुः क्षितिपाला राजानः तेषां मौलिषु विलसत् शोभमानं रत्नमिव रत्नं ग्रहज्ञा ज्योतिर्विदः तेषां अग्रणीः तथा कृतिः कुशलः चक्रधरः सद्यन्त्रचिन्तामणिं सविवृतिं सटोकं चक्रे कृतवान् इत्यर्थः । are आचार्येण केवलश्लोकव्याख्यानरूपा टीका कृता व्यस्ति सवितिमित्युक्तम् । After this read the end as in IO. Acharya Shri Kailassagarsuri Gyanmandir 6904. 1707 यन्त्रचिन्तामणिः | Yantracintāmani. By Cakradhara, with Rāma Daivajña's commentary. Post-colophon : Substance, country-made paper. 11x5 inches. Folia, 16. Lines, 13 on a page. Character, Nagara. Date, Samvat 1729. Appearance, old. Complete. संवत् १७२९ वर्षे वैशाखकृष्णाष्टम्यां बुधे ज्योतिर्विदिन्द्रजिता लिखितोऽयं यन्त्रचिन्तामणिनामा ग्रन्थः ॥ स्वार्थं परोपकारार्थं - चेति ॥ शुभम् ॥ See 1355 and 1604. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy