SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 44 ) 6882. 7920. वृद्धवशिष्ठसिद्धान्तः or विश्वप्रकाशः । Vrddhavasisthasiddhānta or Visvaprakāśa. Being an original treatise on astronomy in a dialogue between Vāmadeva and Vasistha. Substance, country-made paper. 9x41 inches. Folia, 43. Lines, 7 on a page. Extent in slokas, 800. Character, Nagara. Date, Samvat 1946. Appearance, fresh. Complete. The book begins thus : श्रीगणेशाय नमः ॥ श्रीसूर्याय नमः ॥ श्रीगुरुभ्योः ॥ नमस्ते चित्खरूपाय पराय परमात्मने । योगिध्येयाय शान्ताय कालरूपाय विद्यावे ॥१॥ नैमिषेऽनिमिषक्षेत्रे वामदेवो द्विजोत्तमः । अभिवाद्य सुखासीनं वसिष्ठं परिपृच्छति ॥ २ ॥ गुरो धर्मज्ञ शान्तात्मन् त्रिकालज्ञ दयानिधे । सर्वशास्त्रान्यधौतानि त्वत्प्रसादान्मया मुने ॥ ३ ॥ तानि सर्वाणि [शास्त्राणि] सथारूपाणि भान्ति मे । वेदनेत्रं विना तस्मादज्योतिःशास्त्रं प्रयच्छ मे ॥ ४ ॥ वसिष्ठ उवाच । साधु साधु महाभाग यन् मौ[मां]त्वं परिएच्छसि । विस्तरेण प्रवक्ष्यामि यथाज्ञातं पितामहात् ॥ ५ ॥ ज्योतिःशास्त्रं समग्रं प्रथमपुरुषतः वर्णगर्भादिदित्वा ___ पूर्वं ब्रह्मा तेता(तथो)पर्यखिलमुनिगणप्रार्थनाद्यच्चकार । तच्चेदं सुप्रसन्नं म्रदुपदनिकवैर्गुह्यमध्यात्मरूपं शश्वदिश्वप्रकाशं ग्रहचरितविदां निम्मलं ज्ञानचक्षुः॥ ६ ॥ etc. etc. etc. etc. etc. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy