SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (327 ) Beginning : धनुर्मानश्च मिथनं च कन्यागर्भ इति स्मृता । अजकर्कतुला चैव मकरदारसंस्मृता ॥ 7154. 8118. प्रश्नचण्डेश्वरः or प्रश्नविद्या। Prasnacandesvara or Praśnavidyā. By Candeśvara. Substance, country-made paper. 141x3 inches. Folia, 55. Lines, 6 on a page. Extent in slokas, 2,700. Character, Bengali of the 18th century. Appearance, discoloured. Complete. A work on horoscopy and kindred subjects. There are altogether 24 chapter colophons; but they are not correctly numbered. Beginning : नमस्ते परमात्मैकरूपाय परमात्मने। खेच्छावभासिताशेघदेहाभिन्नाय शम्भवे ॥ चन्द्रालूमात्(?)कृतं पूर्वैः प्रश्नशास्त्रं समाकुलम् । दृष्ट्वा निराकुलं वक्ष्ये वोडा(?)वाप्यैः क्षितेः पतिः ॥ अधीतगालतोयः स्याज्जातकेतुकृतश्रमः । सोऽधिकारी भवेदत्र प्रश्नशास्त्रे निराकुलः ॥ राशिग्रहखरूपं यञ्चिन्ताप्रकरणे पुनः । विस्तरात् कथितं सर्वं ग्रहमैत्री प्रकथ्यते ॥ 4A, इति प्रश्नचण्डेश्वरे संज्ञाध्यायः प्रथमः; 5B, इति प्रश्नचण्डेश्वरे लमविचारो नाम द्वितीयोऽध्यायः ; 7B, इति प्रश्नचण्डेश्वर प्रश्नविद्यायां शुभाशुभोऽध्यायस्ततीयः ; 9B, इति प्रश्नचण्डेश्वरे लाभालाभोऽध्यायश्चतुर्थः ; 10B, • आश्रयणीयशक्रस्थानयोश्चिन्ताध्यायः पञ्चमः; 11B, पदलाभः षष्ठाध्यायः ; For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy