SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 326 ) Beginning : अथ प्रश्नकल्पद्रुमः प्रारभ्यते । पुण्यात्पुण्यो नाप्तपुण्यैर्दुरापः सिद्धेः सिद्धिः शुद्धधौभिः सुसाध्यः । ज्योतिःशास्त्राम्भोधितो निःसृतोऽयं दद्यात् सिद्धि प्रश्नकल्पद्रुमो नः ॥ १ ॥ अथ तावत् प्रश्नकरणचितरौतिर्निगद्यते । प्रया सति प्रथुमियादभोई सति खमध्वनि निर्मलेहि । फलादिना शून्यशयो दिजेशं कदापि वावश्यककार्यपाते ॥ अथ संज्ञाकल्पो निरुच्यते ॥ तत्रादौ वर्गाणां संज्ञादिकम् । शस्ताशस्ता वारणैरत्र वर्गास्तुल्या दिक्षु प्रयरास्यास्यवर्णात् । अशाखैन्द्यास्तैर्दिशो वीर्यवन्तो वाच्यं विद्भिर्नेशमिएं फलम्वै ॥ THA, इति श्रीप्रश्नकल्पद्रमे संज्ञाकल्पः प्रथमः। अथ बलाबलकल्पो निरुच्यते । 7153. 10427. प्रश्नकल्पलता। Prasnakalipalatā. From the Rudrayāmala. Lines, Substance, country-made paper. 61x3 inches. Folia, 3. 9-11 on a page. Character, modern Nāgara. Appearance, fresh. Colophon : इति श्रीरुद्रयामले उमामहेश्वरसंवादे प्रश्नकल्पलता नाम्नां(?) समाप्तिमगात् । Post-colophon : श्रीहनुमते नमः । श्रीरामो जयति। शुभं भूयात् सं १८४१ । On divination by questioning. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy