SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 302 ) प्रश्नाक्षरैरुदयहेतुभिरालसद्भिबह्यस्थितैश्च शकुनैरवगम्य सम्यक् । प्रष्टुः शुभञ्च यदिवाप्यशुभं ततः स्यात् तत्कालज्जं तदिह दैवविदाभिधेयम् ॥ फलभरकुसुमाभिरामभूमोरुहगोमयपुष्पतोयवत्याम् । चरणसुखकृति प्रष्टच्छतां स्यादभिमतसिद्धिरसंशयेन पुंसाम् ॥ दृक्चेतसोः शुभकरौ यदि भूमिरस्ति मङ्गल्यवस्तुविषये श्रुतिदर्शने चेत् । Acharya Shri Kailassagarsuri Gyanmandir पृच्छाविधौ शुभमुपस्थितमादरेण तत्रापि वाच्यमिति वक्ति मुनिमुनिः (१) ॥ इति श्रीदैवज्ञवल्लभायां प्रश्नावतारः प्रथमः ; 6B, इति श्रीदैवज्ञवल्लभायां शुभाशुभोध्यायो द्वितीयः; 7B, ० लाभालाभाध्यायस्तृतीयः; 8B, ० साधारणो गमागमाध्यायश्चतुर्थः; 10B, ॰ शत्रुगमागमाध्यायः पञ्चमः ; 12B, ० प्रवासाध्यायः षष्ठः ; 16A, ० जयपराजयाध्यायः सप्तमः ; 17B, ० रोगिशुभाशुभाध्यायोऽष्टमः ; 19B, • लाभालाभाध्यायो नवमः ; 21B, ० मनोमुष्टिचिन्ताध्यायो दशमः ; 22B, • वृष्टिनिर्णयाध्याय एकादशः; 24B, ० विवाहाध्यायो द्वादशः -- It ends abruptly in the 13th adhy. ० ० It is an authoritative work on divination from ' Praśnas', which, we have it on the authority of Aufrecht, is quoted in Suddhikaumudi and Nirnayasindhu. Cat. Cat. the author's name is given both as Nilakantha and Śrīpati. In 7130. 620. दैवज्ञबान्धवः। Daivajñabāndhava. For the manuscript see L. 1477. It ends thus : रेवत्यादिम्टगान्तच्च यावत्तिष्ठति चन्द्रमाः । तावच्छुक्रो भवेदुच्यन्धः सम्मुखे दक्षिणे शुभः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy