SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 301 ) 7129. 8147. दैवज्ञवल्लभा । Daivajinasallabhā. By Śrīpati. Substance, palm leaf. 8x1} inches. Folia, 25. Lines, 4, 5 on a page. Character, Bengali of the 18th century. Written in a small, neat hand. Appearance, old and discoloured. Incomplete at the end. Beginning : ॐ नमः सूर्याय नत्वोदिरन्तमनलं भैरवमदैतमौश्वरं नृहरिम् । श्रीपतिनैषा क्रियते प्रश्ने दैवज्ञवल्लभा रचना । दौप्ताद्यं दशभेदं व्योमचराणां निरूप्य भावफलम् । एयो यो यत् कथयति शुभाशुभं तस्य नान्यथोक्तं तत् ॥ दीप्तो दौनः सुस्थो मुदितः सुप्तः प्रपौडितो मुषितः । परिहीयमानवीर्यः प्रबुद्धवीर्योऽधिवौर्यश्च ॥ दौ सिद्धिरनुत्तमा नरपते दौने च दैन्यागमः सुस्थे खं मनसि स्थितस्य भवति श्रीकौर्तिसौख्यादिकम् । आमोदो मुदिते यथेभितफलप्राप्तिः प्रसुप्ते विपत् पौडा शत्रुकृता प्रपौडिततनौ मोघ गतेऽर्थक्षयः ॥ भवति प्रद्धवीर्ये गजतुरगसुवर्णावाप्तिः । तबदधिवीर्ययुक्त शक्तित्रयशालिता राज्ञः ॥ पुष्यैः फलैः कनकरत्नयुतैः सभूमौ नक्षत्रजातसहितं ग्रहराशिचक्रम् । अभ्यर्च भक्तिभववल्लभकन्धरा शुद्धां विधाय निजचेतसि निर्विकल्पे ॥ प्रातः पुमान् विहितदैवगुरुप्रणामः पाणौ वहन् कुसुमरत्नफलाक्षतानि । संपूज्य दैवविदमादरमादधानः एच्छेत् सकृत् शुभमनाः शुभदिङ्मुखस्थः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy