SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 268 ) ब्रह्मदेषितुरुष्कसम्भवमिदं तात्तौयकं वर्तते शास्त्रं यद्यपि सद्दिजैरपि तथाप्यध्येतुमहं भवेत् । यस्माद् यत्मदसत्फलन्ति गदितं सत्यहि किं पसजे शङ्कापक्ष भवाथवा फशिफणोत्यन्ने मणौ भूषणम् ॥ ४ ॥ etc. etc. etc. Ends thus : श्रीमन्मङ्गलमूर्तिपादकमलबन्दातिसेवोद्भवं स्फूर्त्या दामलवाग्विलासविलसत्पद्यानवयं शम् । एतत्ताजिकभूषणं सुगणकप्रौत्य चकारादरा दालोक्याद्यकृतौर्गणेशगणकः श्रौढुण्डिराजात्मजः ॥८॥ 7095. 10467. ताजिकदर्पणः। Tajikudarpuna. By Jivanātha, son of Sumbhunatha Ganaka. Substance, country-made paper. 13 x 4 inches. Folia, 42. Lines, 7 on a page. Extent in slokas, 680. Character, Nāgara of the 19th century. Appearance, old and discoloured. Complete. Colophon : इति श्रीमन्मैथिलशम्भुनाथगणकात्मजश्रीजीवनाथविरचिते ताजिकदर्पणे दशान्तर्दशामासप्रवेशाध्यायः समाप्तः । Beginning : श्रीगणेशाय नमः गुणातीतोपोशः सकलभुवनानां नगधरो घनश्यामो रामः ललितनटलौलासु चतुरः । पुमर्थानां दाता जलधितनयानन्दजनकः कृपापारावारो भवतु मम भव्याय सततम् ॥ १ ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy