SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 252 ) The first and the last colophons in the incomplete MS. : 10B, इति श्रीमहादेवकृतरत्नमालाविवरण संवत्सरप्रकरणां प्रथमम् । 129A, इति श्री. वस्त्रप्रकरण मेकोनविंशतितमं समाप्तम् । Of the next chapter, we have here eleven ślokas and their comments. The text begins thus : प्रभवविरतिमध्यज्ञानबंध्या नितान्तं विदित परमतत्त्वा यत्र ते योगिनोऽपि । तमहमिह निमित्तं विश्वजन्मात्ययाना मनुमितमभिवंदे भग्रह: कालमौशम् ॥ १ ॥ विलोक्य गर्गादिमुनिप्रणीतं वराहनल?]ल्लादिकृतं च शास्त्रम् । दैवज्ञकण्ठाभरणार्थमेघा विरच्यते ज्योतिषरत्नमाला ॥ २ ॥ शकेन्द्रकालः एथगाकृतिघ्नः। (आकृति - २२ शशाङ्कनन्दाश्वियुगैः समेतः ॥ शगद्रिवखिन्दु (१८७५) हृतः सलब्धः । पच्याप्तशेधे प्रभवादयोऽब्दाः ॥ ३ ॥ Then we have the enumeration of the names of the years of Jupiter. It ends thus : इति ललितसुत्ता निर्मला रत्नमाला मुदहरदधिकाथीं सद्गुणां रत्नकोशात् । निजगुरुपदभक्तः श्रीपतिः शास्त्रदर्शी चतुरगगाककण्ठे राजतामुज्ज्वल श्रौः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy