SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुष्पिका । ) व्यल्पग्रन्थं प्रभूतार्थं नानाहेतूपलक्षितम् । शास्त्रं ष्टघुयशं नाम मम नामेति संज्ञितम् ॥ तस्य विवरणं क्षिप्रं लोकानाञ्च हिताय वै । पृच्छामि त्वामहं तात ग्रन्थविस्तरभोरुकः ॥ अन्तवाक्यम् । तद् वै मया कृतं शास्त्रं प्रत्ययस्थानमुत्तमम् । मेघावलौति विख्याता देवानामपि दुर्लभाः ॥ (251 Acharya Shri Kailassagarsuri Gyanmandir इति श्रौवराहमिहिराचार्यप्रोक्तः ष्टथुयशोभिघां ज्योतिषशास्त्र फलग्रन्थसमुच्चयः समाप्तः । लोकसंख्या ४१४ । शुभ सम्बत् ९७१ फाल्गुन कृष्णया चौथ शुक्रवारघुहुमकोमूलच्छेया श्रीवच्चाचार्यमुकुटानन्दनथ्वसहुलिचायसिधयेकाजुल शुभं भूयात् सर्वदाकाले शुभम् । थ्वसफुलसुनानं लोभयायमदुलाभपातसा महापापलायिथ्वया संतानसन्तानभरजेलजुयुजे जुल । 7077. 6367. ज्योतिषरत्नमाला | Jyotisaratnamālā. By Sripati Bhatta With the commentary by Mahadeva. इत्यादि । Substance, country-made paper. 92 x 42 inches. Folia, 131. In Tripātha form. Character, Nagara of the 18th century. Appearance, discoloured. Incomplete at the end. The commentary begins: Jyotiṣaratnamālā by Śrīpati is a well-known work on Jyotisa — as applied to Smrti, for which see L. 1426 and TO. Catal. No. 2897. अहं श्रीपतिनामा तं कालमभिवन्दे । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy