SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 245 ) The worle ends thus : गोत्रे गर्गाह्वयोऽभूत् सकलगुण युतो मध्यहंसे च काभ्यां श्रीमदोरेश्वराख्यो विबुधजनसभामण्डले चाग्रगण्यः । शाब्दे वैशेषकाख्ये फणिपतिचरणोझतशास्त्रे सुमेधाः श्रौते स्मार्त पुराणो निगमतनुकलाज्योतिघे सुप्रसिद्धः ॥ सदाशिवाख्यः खलु तस्य सूनुः तत्तुल्यविद्याकुशलः सुमान्यः । तस्यात्मजः श्रीकृतिशम्भुनाथः सर्वक्षपौराणकलाप्रसिद्धः ॥ तत्पुत्रो हरिकृष्णाख्यो ज्योतिर्वित्कुलसम्भवः । तेनायं निर्मितो ग्रन्थः सर्वेषां सुखहेतवे ॥ The date of the composition of the work is Saka 1744 : शाके सागरवेद चाद्रिशशिगे याम्यायने प्राषि मासे नाभसशुल्लगे यमतिथौ भानौ च मित्रगे। यामे कायगते च शङ्करपुरे श्रीमद्गुरोः पुण्यतः श्रीमज्जाोतिषचन्द्रिकातिसुलभा ग्रन्थः समाप्तिं गतः ॥ So this seems to be the first copy of the work. 7071. 10141. ज्योतिषचन्द्रिका। Jyotisacandrikti. Forming part of Bālaprakāśa. By Visvanātha under the patronage of Bālacandra, son of Mahārājādhirāja Rāyadhola. Substance, country-made paper. 104 x 4 inches. Folia, 9 (by counting), marked 1-7, 2] and 24. The first half of the first leaf is missing. Lines, 12 on a page. Character, Nāgara of the 18th century. Appearance, old and discoloured. A mere fragment. 2A, इति अम्तयोगादि ; 2B, अथ योगापवादः; अथ मुहूताः; 3A, इति वारसंज्ञादिचन्द्रिका ; 4A. अथ नक्षत्राणां योनिस्तत्र रत्नमाला ; 7B, अथ पुष्यप्रशंसा ; 21A, अथ यात्रायोगाः; 21B, इति यात्रानिरूपणचन्द्रिका । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy