SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 244 ) 7070. 5506. ज्योतिषचन्द्रिका। Jyotigu candriku. By Harikrsna, son of Sambhunathu. Substance, country-made paper. 91 43 inches. Folia, 154. Lines, 13 on a page. Character, Nāgara. Date, Samvat 1881 and Saka 1744 (?). Appearance, fresh. Complete. A treatise on astrology. It begins thus : श्रीगणेशं गुरु खेटान् शम्भुञ्च खेटदेवताम् । प्रणाम्याज्ञानबोधाय कुर्वे ज्योतिषचन्द्रिकाम् ॥ तत्रादौ पञ्चाङ्गानि ! 6B, इति श्रीज्योतिषचन्द्रिकायां पञ्चाङ्गाख्यः प्रकाशः; 12B, कोपं नाम द्वितीयं समाप्तः; 15A, संला(?) कोशप्रकाशं समाप्तमभूत्ततीयम् ; 26A, . त्याज्यात्याज्यप्रकाशचतुर्थः ; 36B, नक्षत्रप्रकरणं पञ्चमः; 42B, संक्रान्तिप्रकरणं नाम घछः प्रकाशः; 51A, गोचरप्रकरणं नाम सप्तमः प्रकाशः; 70B, • संखारप्रकरणं नामायमः प्रकाशः; 96B, विवाहप्रकरणं नाम नवमः प्रकाशः; 97A, वधूप्रवेशाख्यो दामः' प्रकाशः; 98A, दिरागमनप्रकाश एकादशः; ० अन्त्यजातीनां पुनर्विवाहाख्यो द्वादशः प्रकाशः; 99B, स्मार्ताख्यप्रकरणं नाम त्रयोदशः प्रकाशः; 100A, अमाधानप्रकरणं नाम चतुर्दशः प्रकाशः; 101A, राज्याभिषेको नाम पञ्चदशः प्रकाशः; 110A, ० यात्राप्रकरणं नाम घोडश' प्रकाशः; 121A, टहारम्भप्रकरणं नाम सप्तदशः प्रकाशः; 124B, वास्तुप्रवेशनं नामायादशः प्रकाशः ; 154A, इति श्रीमच्छम्भनाथात्मजज्योतिर्विद्धरि कृष्णकृते ज्योतिघचन्द्रिकायां मिश्रप्रकाशो नामैकोनविंशः सम्पूर्णम् १६ ॥ Post-colophon Statement : इशे मासे सिते पक्षे द्वितीयायां भगुवासरे। गङ्गादत्तेन लिखिता पुस्तिकेयं शुभा भवेत् ॥ संवत् १८८१ शाके १७४६ । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy